________________
-
अथ श्री संघपट्टका
CARROTwwwmarwani
-
--
-
टीकाः-एचमाद्याः स्वतोऽमुझै हुरैर्मुडाः प्रवर्तिताः ॥
वराकान् मुग्धसारंगान्, हा वधु वायुरा श्व ॥ अर्थः-पोते शास्त्र मर्यादा रहित निरंकुशपणे वर्चता ने ज़ोळा लोकोने जेगा करी पोतानी कपोल कल्पित मर्यादाउँने प्रवविनारा लिंगधारी ए मुग्ध लोकरूपि हरिणनां रंक टोळांने वाधवा ए प्रकारनी मर्यादारूपि पास प्रवावे .
.टीका:-ततश्च तन्मुझैव दृढं निवि पाशोमृगादिवंधनार्थ दवरकादिनिर्मितथिविशेषस्तेन बंधनं संयमनं तइतस्त दुन्वितस्य स हि संघमुद्धामुदितस्ततो निर्गमनबार्तामपि कस्यापि पुरतो वक्तुं न शक्नोति किं पुनर्निर्गतुमित्यर्थः
अर्थः ते माटे संघरूपि एक बाप धरावी एहीज दृढपास जेम मृग बांधवाने सुतस्नी दोरिनने गांव्यो वाली पासखा रचे तेम संघ नाम धारण करवादि प्रासमां नांखेला लोको त्योथी नी. कळवानी वातने पण कोर पासे कहेवा समर्थ नश्री थता तो विचारा ए लिंगधारिर्जना पासमांथी नीकळवा क्याथीज समर्थ थाय? एटलो अर्थ बे.
टीका तथा एतस्य संघस्य क्रमस्तनिर्दिष्टा-रात्रिस्नानादिका परिपाटी तत्स्थायिनस्तर्तिनः छित्तीयपके तु हरिणं प्रहारार्थेमुक्षिप्य 'सजिनः पादमस्त्रद्गोचरगतस्येति ॥ ततोऽयमर्थः॥ यथा व्याघ्रप्रासंविषयस्य तत्कममोचर..