________________
6. अथ श्री संघपट्टका
(१.१
AAAAWAan
KARAN
-
AnamammohaaraamarahmAAKASAMAmandarman
MARA
जुई विधि चैत्य कराव्या विना ए विधि मार्गनो प्रकाश करवा नथी समर्थ थता. वाकी रहेलां सर्वे चैत्यमंदिर लिंगधारीए बहुधा प्रहण कयाँ , तेणे करीने अविधि सहितपणुं देखाय ए हेतु माटे. इति शब्दनो हेतुरूपी- अर्थ जे. नवु विधिचैत्य कराव्यु इत्यादि व्या. रम्यान पूर्वे कयु के. ए प्रकारे चालता प्रकरणवशथी आवेलां वे काव्य तेनो अर्थ थयो.
टीका:-सांप्रतं प्रकृतमुच्यते ॥ संघनाकृतचैत्यकूटेषु पतितस्य प्रतिवद्धस्य कथंचित् सत्पथं प्रतिपत्सोरपि तत्र गोष्टिकत्वादिना स्वकारितप्रतिमाममत्वादिना वा नियमितत्वात्ततो निगंतुमशक्तस्येति यावत्
अर्थः-हवे जे प्रकरण पूर्वे चालतुं आवे ते कहे , जे चैत्यरूपो मृगबंधननो पास तेने विये पमेलो एटले बंधायेलो ते स. न्मार्गने पामवा श्छे ले तो पण ते पुरुपने ते जग्याना लोको साथे गोठमी श्रवी इत्यादि कारणव अथवा पोतानी करावेली प्रतिमानो ममत बंधावो इत्यादि कारणथी बंधायो वे ए हेतु माट. त्यांथो नीकळवा समर्थ नथो थतो.
टीका:-वितियपक्षेपतितस्य वचस्यतयांतस्तरां ताम्यतः सन्मार्गबहुमानित्वात्ततो निर्जिगमियोरपि निर्गमाऽलानात् ॥ जविता कदाचित्तहिनं यत्रतस्मादसत्पथादई निर्गमियामीत्येव मतिशयेनांतःकरणमध्ये चेतोममणी ति यावत् खिद्यमानस्य ।।