________________
-
अब श्री संघपट्टकः
(१९९)
टीका:---अत एव लिंगिपरिगृहीतचैत्यानां युगप्रवरश्री जिन वनसूरिदेशनानिशमनादनायतनत्वं निर्नीय श्री चित्रकूटे प्रजुन्नक्तश्रावकैः श्रीमहावीरजिननिकेतनं विधिचैत्यं विधिपथविकाशयिपया निर्मापयांवनवे ॥ तथा चैतदर्थ सत्यापिका तत्रत्या प्रशस्तिः॥
अर्थः----एज कारण माटे वेप धारियोये गृहण करेलां जे चैत्य तेनुं युगप्रधान एवा श्री जिनवद्धनसरि तेमनी देशना सांजळवाथी अनायतनपणानुं निश्चय करी श्री चित्रकूटने विषे प्रजुना जक्त एवा श्रावक लोकोये श्री महावीर स्वामी स्थान जे विधिचैत्य तेने विधि मार्गनो प्रकाश करतो एवी लाए नोपजाव्यु, ते अर्थनुं सत्यपणुं स्थापन करनारो आ प्रकारनो त्यांनो प्रशस्ति , ते प्रशस्तिनां काव्यो आ प्रमाणे ले.
"कुसाचीर्णकुवोधकुग्रहहते स्वं धार्मिकं तन्वति । हिष्टानिष्टनिकृष्टधृष्टमनसि क्लिष्ट जने नुयसि ॥ तागलोकपरिग्रहेण निविमपोगरागग्रह । अस्तैस्तद्गुरुसात्कृतेषु च जिनावालेषु नूम्नाऽधुना ॥ तत्वहेपविशेष एप यद सन्मार्गे प्रवृतिः सदा । सेयं धर्मविरोधबोधविधुतिर्यत्सत्पथे साम्यधीः ॥ तत्स्मात्सपथमुहिन्नावयिपुनिः कृत्यं कृतं स्यादिति । श्रीवीरास्पदमाप्तसम्मतमिदं ते कारयांचक्रिरे ॥
टीका-व्याख्याः-बीरास्पदं श्रीमहावीरजिनगृहं या: