________________
___ .
अथ भी संघपडका
m
ammy
anamannamname
शब्द तेनुं तादु आदिक जे नच्चारण स्थान ते प्रमुख जे कारपनो समूह ते विना तेनो सिकि नथी. माटे पुरुप विना तालु आदि स्थाननो संभव नथी ए हेतु माटे अपुरुषनो कहेलो वेद हे ए वात व्यर्थ पनी.
टीका-नापि द्वितीयः ॥ तस्य रागादिमत्वेन तम्चन स्थाप्रामाण्याशंकाकलंकितत्वात् ॥ रागादिमत्त्वं तस्यासिद्ध मितिचेन्न अंगनादिसंबंधातदुपपत्तेः ॥ अगिवस्थायां तदुपपत्तावपि परावस्थायांतदत्तावात वचनस्य प्रामाएयमितिचेन ॥
- अर्थ हवे बीजो विकल्प जे वेद ईश्वरे करेलो डे तेनुं खंगन ॥जे ते तमारा ईश्वरने रागादि सहितपणुं ने माटे तेनुं वचन अप्रमाण एवी आशंकावमे कलंकित दे. त्यारे तमे कदेशो जे अ. मारा ईश्वरने रागादि नथी, तो एम नबोलवु. केमजे स्त्रीश्रादिकना संबंधयी रागादिक ने एम पोतानी मेळेज सिक थाय ने. त्यारे तमे कद्देशो जे ए तो पूर्व अवस्थामां रागादिकनी उत्पत्ति बते पण पर अवस्थामां ते रागादिक असिकपणुं २ माटे ईश्वर वचनरुपी वेर्नु प्रमाणपणुं बे. तो एम न कहेवू.
टीका:-नवदच्युपगमेन तस्यानादिसिद्धत्वादपिरावस्थानिधानविरोधात् ॥ जवतु वा कचित्तस्यावस्थाध्यं तथापिपरावस्थायामपि शरीरपरिग्रहमंतरेण ताल्बादिकारणानावेन तस्य त्रयीप्रतिपादनासंजबारूयं तस्यास्ततकर्तृकत्वं सिम्खेत॥