________________
-
अथ श्री संघपट्टका
. टीका-स्मृत्वाथ प्राक्तनं वैरमन्वीशं मेघमालिना । - मर्षोन्मीलदुत्तावनालकुटिशालिना ॥६५॥ प्राग्जन्मनिचितस्वैरवैर निर्यातनामहं ॥ विदधामीत्युपत्रष्टुं वक्रत्वेन प्रचक्रमे ॥६॥ युग्मम् ॥
अर्थः-त्यार पळी मेघमाली जगवान प्रत्ये केटलाक ज. वथी अनुसरतु जे पूर्व वैर तेने संन्नारीने क्रोधथी उंचु उपरतुं जे विशाल सबाट तेने विषे अकुटी करीने शोलता एवा ते देवे एम विचायु जे हुँ पूर्वजन्मने विषे संचय करेj पोतानुं वैर तेप्रत्ये निर्यातना करुं, एटले वैरनो बदलो वालं. अर्थात् वैर वालु, एम धारीने वक्रपणे उपपत्र करवाने आरंन को. ॥६॥३॥
. टीका-प्रेड्खनिशातविशिखशिखासमनखांकुरान् ॥मु. खनिर्यदूधनस्वान विदीर्ष गिरिकंदरान् ॥ ४ ॥ दिग्गजैर्यो मुत्पित्सूनिव सिंहान् महीयसः॥ विनिर्ममे जगन्नेतुरुपरिष्टास्ल उष्टधीः ॥ ६५ ॥ युग्मम् ।।
अर्थः-चसकता जे तीदण वाण तेनी शिखा सरखा लेनखना अंकुरा (श्रय) जेना अनेमुखथी नीकलता मेघ जेवागंन्नीर कमाकाना शब्दे करीने कमका करी (फामी) जे पर्वतनी गुफा जे. मणे एवा, अने दिग्गज (हाथी) नी संघाते जाणे युद्ध करवाने उबलता होय ने शुं ? एका मोटा सिंहने ते पुष्टबुझि देवे जगस्वामीश्रीपार्श्वनाथजी उपर विकुळ ॥ ६४ ॥ ६ ॥
टीका:-अवग्रहं प्रनोस्तेऽथ स्प्रष्टुमप्यसहिष्णवः। श्रभूव· निष्कसा यहनिर्धनानां मनोरयाः ॥ ६६ ॥
अर्थः-ते सिंह प्रजुनो अवग्रह स्पर्श करवाने समर्थ न थया