________________
(५४८)
8. अय श्री सघपट्टकः
Mammam
दुष्ट चौरादिना नयथी ते मार्गे जश् शकातुं नथी तेम जगवाननो मार्ग पण हालमां ए त्रणेनुं घणुं बळ थये बते सहज पमाय एवो नथी. महा दुःखथी मार्गानुसारीपणुं पमाय ए नावः
टीका:-आगमेप्युक्तम् ॥ दूसमहुँमावसर्पिणी जसमग्गहपीमियं इमं तित्य। तेण कसाया जाया, कूरा इहसंजयाणंपि॥
अर्थ:-आगममां पण ए वात कही जे सुषमा काख हुँमावसर्पिणी रुप तथा लस्मग्रह तेणे आतीर्थ पीमयुं ते माटे संजतीने पण आकरा कषाय नुत्पन्न थाय बे.
टीकाः-अनुश्रोतोरुपस्तु जैनमार्ग इदानीमपि सुखन्नः येषामेव हूंमावसर्पिण्यादीनां सन्मार्गप्रवृत्ति प्रति प्रातिकुक्ष्यं तेषामेवासन्मार्गप्रवृत्ति प्रत्यानुकूदयादिति ॥
अर्थः-लोक प्रवाह रुप जैन मार्ग तो सांप्रत काळमां पण सुगम ने जे हुँमावसर्पिणी श्रादिकने सन्मार्गमा प्रवृति करवा प्रत्ये प्रतिकूलपणुंज ले तेमनेज असन्मार्गमा प्रवृत्ति करावा प्रत्ये अनुकूलपणुं बे एटले सुखे करावे ले.
टीका-इत्थं यद्यपि लिंगितिः प्रकटिता जूपृष्ट ऋत्स्नावनीरुद्यत्रप्रमितावतः श्रुतपथावज्ञानसंज्ञान्वितैः ॥ कल्पनापिकलावता कलयितुं साकल्पतो दुःशका, संबोधाय तथापि मूढ मनसामेषा दिगादर्शितेति वृत्तार्थः ॥ ३० ॥
इति श्रुतावा नामे नवमो बार संपूर्ण श्रयो