SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टकः wirewwwmanana टीका:-कालचक्रस्य अमरकस्य पंचमोऽरकः यथा प्राक्तना स्त्रयः समुदिता जिनमतं निति तथा चतुर्थी पुष्यमापि ॥ ॥ यदुक्तं ॥ उत्कर्षवत्पुरुषसिंह वियोगतोऽमी, नस्मग्रहप्रभृतयोऽहितवारणा ही ॥ जैन मतं तुवि महावनमस्तशंका, नंक्तुं कथं सपदि संप्रति संप्रवृताः॥ अर्थ:- जेना आरा ने एवं काल चक्र तेनो आ पांचमो थारो जे. जेम पूर्वना त्रण एटले ढुंगावसर्पिणी तथा जस्मग्रह तथा दशमुं आश्चर्य ए सर्वे मळी जिनमतने हणे ने तेम चोथो श्रादुर ज्मा काल पण जिनमतने हणे . ते प्रकरणकारे कयु ने जे, नरक वाळा ने पुरुपोमां सिंहसमान एवा मोटा पुरुषोना वियोगी आ जस्मग्रह आदि मदोन्मत्त हस्तिउँ पृथ्वीमा जैनमतरुपी महावनने निश्चे जागवा शंका रहित हाल केम शीघ्र प्रवर्त्या ? टीका:-चः पूर्ववत् ॥ इति प्रकरणे ॥ एषु प्रकृतेषु झुमावसर्पिण्यादिषु एवं प्रदर्शितप्रकारेण प्रतिपदं सुविहितलाधवाऽ संयतगौरवापादनलक्षणदुष्टकार्यदर्शनाद् दुष्टेष्विव उष्टेषु क्रूरेषु पुष्टेषु प्रकर्षकोर्टि प्राप्तेषु हुँमावसर्पियादिषु चतुर्षु श्रनुकूलं प्रतिसमयं अधुना सांप्रतं फुर्लनो पुरापो जैनमार्ग प्रतिपत्तिविनकारियां हुंगावसर्पिण्यादीनां इष्टत्वात् ।।
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy