________________
-
अथ श्री संघपट्टकः
wirewwwmanana
टीका:-कालचक्रस्य अमरकस्य पंचमोऽरकः यथा प्राक्तना स्त्रयः समुदिता जिनमतं निति तथा चतुर्थी पुष्यमापि ॥
॥ यदुक्तं ॥
उत्कर्षवत्पुरुषसिंह वियोगतोऽमी, नस्मग्रहप्रभृतयोऽहितवारणा ही ॥ जैन मतं तुवि महावनमस्तशंका, नंक्तुं कथं सपदि संप्रति संप्रवृताः॥
अर्थ:- जेना आरा ने एवं काल चक्र तेनो आ पांचमो थारो जे. जेम पूर्वना त्रण एटले ढुंगावसर्पिणी तथा जस्मग्रह तथा दशमुं आश्चर्य ए सर्वे मळी जिनमतने हणे ने तेम चोथो श्रादुर ज्मा काल पण जिनमतने हणे . ते प्रकरणकारे कयु ने जे, नरक वाळा ने पुरुपोमां सिंहसमान एवा मोटा पुरुषोना वियोगी आ जस्मग्रह आदि मदोन्मत्त हस्तिउँ पृथ्वीमा जैनमतरुपी महावनने निश्चे जागवा शंका रहित हाल केम शीघ्र प्रवर्त्या ?
टीका:-चः पूर्ववत् ॥ इति प्रकरणे ॥ एषु प्रकृतेषु झुमावसर्पिण्यादिषु एवं प्रदर्शितप्रकारेण प्रतिपदं सुविहितलाधवाऽ संयतगौरवापादनलक्षणदुष्टकार्यदर्शनाद् दुष्टेष्विव उष्टेषु क्रूरेषु पुष्टेषु प्रकर्षकोर्टि प्राप्तेषु हुँमावसर्पियादिषु चतुर्षु श्रनुकूलं प्रतिसमयं अधुना सांप्रतं फुर्लनो पुरापो जैनमार्ग प्रतिपत्तिविनकारियां हुंगावसर्पिण्यादीनां इष्टत्वात् ।।