________________
9. अय श्रीसंघपट्टकः
AAAAAA
टीका:बहु वानरमज्झगया-तव्वसहा असुश्णा विलिपंति॥ अप्पाणं अन्नेविय तहाविहं लोगहसणं च ॥ विरलाए मलिंपणया, तदन्नखिंसा न एयमसुत्ति ॥ मुनियो यं एयस्तन, चिवागमो नवरभायरिया ॥
टीका:-किल कस्यचित् पार्थिवस्य स्वष्टस्वप्नकलं पर्यनुयुजानस्य नगवान् श्रीमहावीरः समादिदेश। मयि मुक्तिमुपेयुष्याचार्या एवं विधानविष्यंतिपयथा चापलादिना वानरयूथाधिपकल्पा आचार्या वहवः पुरीपतुट्योत्सूत्रप्ररूपणेनात्मानं पा
वर्तिनश्च धेक्ष्यंति ॥ विरलतराश्च तन्मध्यानात्मानं नाप्यन्यानु सूत्रेण लेप्स्यति ॥
अर्थः--निश्चे कोइक राजा पोते दीठेलु जे स्वप्न तेना फळने जाणवानो विचार करीने श्री महावीर स्वामिने पूवा लाग्या त्यारे नगवान् तेने कहे ने जे, हुँ मुक्ति पामे ते श्रा प्रकारना आचार्यों थशे ते कहे जे चपळपणुं इत्यादि गुणवमे घणा आचार्यों वानरना टोकानो जे अधिपति मोटो वानर तेना जेवा थशे. ते विष्टा जे जे जत्सूत्र तेता प्ररुपणे करोने पोताना श्रात्माने तथा वीजा पोतानो पासे रहेनार लोकोने लेप करो तेमां श्रतिशे थोमा लोको पोताना यात्माने तथा वीजाने उत्सूत्रवमे नहि लीपे.
टोका-तथा चात्मानमुत्सूत्रेणा दिवानांस्तानवलोक्य तेह