________________
-19 अप श्री संघपट्टका
-
(५२९)
-
-
॥ मूल काव्यम् ॥ कष्टं नष्टदिशां नृणां यददृशां जात्यंधवैदेशिकः कांतारे प्रदिशत्यनीप्सितपुरध्वानं किलोत्कंधरः॥ एतत्कष्टतरं तु सोपि सुदृशः सन्मार्गगांस्तब्दि स्तमाक्याननुवतिनो हसति यत्सावझमज्ञानिवारणा
टीका-कष्टं पुःखमेतन श्चेतसि वर्तते यत्किमित्याहायदितिवास्योपदेपे ॥ यत्नृणामहशांजात्यं धवैदेशिकः कांतारेऽ. नीप्सितपुरावानं प्रदिशतोति संबंधः ॥ तत्र नृणां पुंसां नष्ट दिशां अलोचनत्वात्कांतारपातेन दिग्मूढत्वाच्च प्रचष्टप्राची प्रतीच्या दिककुदिग्नागपरिछेदानां ॥ अदृशां काचकामला दिना विकलानां न तु जन्मांधानां ।। जात्यंधो जन्माजिव्या. प्त्या लोचनरहितः॥
अर्थ:-जे आ तो हमारा चित्तने विषे मोटुं दुःख वरते हैं, ते शुं तो ते कहे जे यत् ए शब्दनो अर्थ वाक्यने आक्षेप करनारो , माटे जे दृष्टि रहित एटले आंधळा पुरुषोने जन्मारायोज अंध यएलो परदेशी पुरुष अटवीने विये हित नगरनो मारग देखामे एम संबंध ठे. तेमां आंधळा पुरुष केवा तो नेत्र नया माटे महा श्रटवीमां पम्वं तेणे करीने दिग्मूढ श्रयेला .एटले पुर्व दिशा तथा पश्चिम दिशा इत्यादि दिशाना विनागर्नु जे जाणवू तेथी ऋष्ट थयेला, काच कामलादिक कारणथी दृष्टिगोचर थयेला पण जन्माराना बांधळा नहि.