________________
-
अथ श्री संघपट्टक
(५०७)
रखिले रपुण्योच्चयैः पापराशिनि सर्वव्यालकुलैरशेषाशीविष संदोहैःसमस्तविधुराधिव्याधिष्टाहैः कृत्स्न व्यसनचेतः पीमागदमंगलादिपापग्रहरे निरखिलैऽष्टेरेकसामग्रीमावेन संन्नूय क्रूरं सन्मार्गधातुकं मानसं चेतः अकारि निर्ममे ॥
___ अर्थः-समस्त कालकूट केरना समूहवमेज केवळ ए सिं. गधारीउना मननी क्रूरता करवाने असमर्थपणुं बे ए हेतु माटे पापना समूहबसे निपजाव्यु ले. वळी एटलाजवके अतिशय क्रूर न थयुत्यारे समस्त सर्पना समूहवसे निपजाव्यु ए प्रकारे धागके श्रागळ वाक्य जे जे कहीए बीए तेनो अवकाश जाणवो. ते माटे समस्त पापना समूहवमे निपजाव्युंठे तथा समस्त महा फेरी सर्पना समूहबके निपजाव्युं ले तथा समस्त कष्ट तथा समस्त मननी पीमा तथा समस्त रोग तथा पापग्रह ए सर्व अति उष्ट सामयो एकवी करीने ए लिंगधारीउनु सारा मार्गने हणनारं मन निपजाव्युं .
टीका:-क्रूररूपस्य मनसो निर्माणं विधेयमत्र एतेनास्य मनस इतरमनोनिः साजात्यमपिनिरस्तमित्येतदपि संज्ञावयामि । स्तरमनोविलक्षणसामग्रीजन्यत्वेन वैजात्योपपत्तेः ॥ नदि मृपिकदमादितंतुवेसादि विसदृशसामग्रीजन्ययोर्घट पटयोः साजात्यं नाम । तथाच तन्मनसः कदाचिदपि न शुन्न जावतापतिः ॥ नहि जूनिवस्य शर्करानावः शिल्पिशतेनाप्यापा. दयितुं शक्यते ॥ तत्कस्यहेतोः खस्वसामय्या विजातीय तयेव तयोरुत्पत्ते रिति ॥