________________
( १९८)
- अथ श्री संघपट्टक
न्युद्धतानि बहुजनवदनस्य मुद्रयितुमशक्यत्वान्निःशंकतयो झटानि सर्वत्राऽस्खलितानी तियावत् ॥
अर्थ:- एम पूर्वे कह्यां एवां आदि शब्दथी बीजां पण बदुधा एज प्रकारनां विबणाने जलावनारां वचन ग्रहण करीए बीए ते हेतु माटे घणा उद्धत लोकनां वचन थाय डे केमजे बहु लोकना मुखने रोकवा नथी समर्थ थता माटे निःशंकपणे अतिशय प्रसिद्ध कोई जगाए रखलना न पामतां एवां लोकनां वचन ए लिंगधारीJने देखीने उत्पन्न थाय बे.
J
टीका:- सोपहासान्युत्प्रासनांजि वचांसि वचनानि येषां ते तथास्युर्न युकाः प्राकृतजनाः कुतीर्थिकनाविताश्च जैन
पथमत्सरिणः प्रेक्ष्य साक्षात्कृत्य येषामिति पदं तूर्यपाद स्थितं सकलं वाक्यंदीपयति ॥ तेन येषां स्थिति मित्यादि संबंध्यते ॥
अर्थ:- एटले जे लिंगधारीनने साक्षात देखी कुतीर्थनी जेमने जावना वळगी बे एवा प्राकृत मत्सरी लोक उपहास सहित वचन ते जेमनां एवा थाय बे येषां ए पद या काव्यना चोथा चरणमा रसुंबे पण सकल वाक्यने दीपावे वे ते हेतु माटे जे लिंगधारीनी घटित स्थिति देखीने लोक उपहास करे ठे एम संबंध थाय बे.
टीका:-स्थितिं यत्यनुचितमसमंजसमाचारं ॥ स्वरूपेणैव तावन्मत्सरिणः सर्वस्याप्युपहासं कुर्वति किंपुनः संप्रति निरतिश