________________
(१८)
अथ श्री संघपट्टक
AAAA
AAAAAV
आगमनो सार ते.जेमणे एवा यतिने तो कोइ प्रकारे विरतिनो नंग थये सते पश्चात्ताप थवो जोइए तथा प्रायश्चितनुं ग्रहण कर ते युक्त ने जे निःशूकपणे ते तपादिकने जागता सतालगार मात्र सजा पामता नथी माटे ते लिंगधारीने तप आदिक काश्पण नथी ए प्रकारे श्रा नेवीसमा काव्यनो अर्थ थयो. ॥३॥
- टीका:-दानी तेषां लोकोपहासादिपुरः सरं जिनपथपरिपंथिवं वृत्तव्येन प्रकटयन्नाह ॥
अर्थः-हवे ते लिंगधारीउनु लोकमां उपहासादिक थाय लेते पूर्वक जिनमार्गथी जे उलटापणुं ने तेने बे काव्ये करीने प्रगट करी कहे .
॥ मूल काव्यम् ॥ देवार्थव्ययतो यथारुचिकृते सर्व रम्ये मठे नित्यस्थाः शुचिपहतूलिशयनाः सजब्दिकाद्यासनाः ॥ सारंजाः सपरिग्रहाः सविषयाः सेाः सकांदाः सदा साधुव्याजविटा अदो सितपटाः कष्टं चरति व्रतम् ॥३॥
इत्याद्युइत सोपहासवचसः स्युः प्रेक्ष्यलोकाः स्थिति, श्रुत्वान्येनिमुखाअपि श्रुतपथाझैमुख्यमातन्वते॥ मिथ्योक्त्यासु सुदृशोपिविभ्रति मनः संदेहदोलाचलं, येषां ते ननु सर्वथा जिनपथ प्रत्यर्थिनोमीततः॥ ३५ ॥