________________
(४८२)
___
अथ श्री संघपट्टका
wwwwwwwwwwwwwwwwww
. टीका:-बहुना कालेन तावदद्यप्रत्याख्यानं कृतं ॥ तदपि मयामंदनाग्येन जग्नमतो धिग्मां कथंमे शुधिविष्यतीत्येवं रूपः पश्चात्तापःसदासर्वदा यावदू नंगप्रायश्चितं गुरुन्योनासादयति ॥ षट् कृत्वस्त्रीन् वारान् सायंतनप्रतिक्रमणे त्रीश्चप्रगेतन प्रतिक्रमणे इति षट्वारान् संख्याया वारेकृत्वस्तद्धितः॥ त्रिविधं विधेति ॥ अनेन सामायिक सूत्रमुपलक्ष्यति ॥ किलसाधवः सायं प्रातश्च प्रतिक्रमणे सामायिक सूत्रमुच्चारयंतः त्रिविधं त्रिविधेनेति पति ॥
अर्थः-अहो में घणे काले आज पञ्चरकाण कयु ते पण मंद जाग्यवाळो हुँ जे तेणे नाग्यु माटे मने धिक्कार ने मारी पाप शुद्धि केम थशे इत्यादि रुप पश्चात्ताप निरंतर करे ने ज्यां सुधी ए पञ्चरकाणतुं प्रायश्चित गुरु थकी नश्री पाम्यो त्यां सुधी पश्चाताप करेले ने जे लिंगधारी ते तो उवार एटले सायंकाळना पमिकमणा वखत त्रणवार ने प्रातःकालना पमिकमणा वखत त्रणवार एम बवार त्रिविध त्रिविध इत्यादि सामायिक सूत्रने निश्चे उन्धारण करता सता त्रण प्रकारे त्रिकरण शुछिए सावधनुं पञ्चरकाण करें .
टोका:-यथा लवं सावजंयोग पञ्चरकामि जावजीवाएतिविहंतिविहेणं सणेणं वायाए कारणमिलादितित्र त्रिविधमिति तिस्रो विधायस्येति त्रिविधं कृतजारितानुमतलक्षणं विधति त्रिविधेन करणेन मनोवाकायरुपेण सावा पोगं प्रत्याख्यामि ॥