________________
(४७६)
-
अथ श्री संघपट्टकम
-
विषे नथी माटे तेमने लोकोत्तर क्रिया थकी रहितपएं ते देखागयुं ने इवे लौकिकने लोकोत्तर ए बे थकीरहितपणुं लिंगधारीउनुं देखा जे.
टीका:-सर्वाकृत्यकृतोपि : लोकलोकोत्तरविरुचाब्रह्म सेवनपुष्पफलाद्युपत्नोगाद्यसदाचारकारिणोपि ॥ यदाह ॥ दगपाणं पुप्फफलं असणिजं गिहकिच्चाईअजयापमी से. वंती जश्वेसविनंबगानवरं ॥
अर्थः-जे ए लिंगधारीन सेवन करवानें काम करे ने तो पण एटले लोकने लोकोत्तरमां विरुक एवां जे मैथुन सेवां तथा पुष्पफळ आदिकनो उपन्नोग करवो इत्यादि असत् आचरण करता एवा तोपण जे माटे ते वात शास्त्रमा कही दे जे.
. टीका:-नाम जैना इति प्रकृतं ॥ कष्टं महःखमेतत् ॥
अधुना संप्रति स्थित्वा आरुह्य सन्सुनिमूर्धसु सुविहितसाधुम'स्तकेषु प्रतिपदमसूयया सुविहितानामसदोषारोपणेन लाधवो त्पादनमेव हितेषां तन्मू स्ववस्थानानतधियोनास्त्यस्मत्समो जगति संप्रति कश्चिदिति दप्पाध्मातबुद्धयः तुष्यंति सुविहितं मन्या अप्येतेऽस्मानिलघूकृता इत्याशयेन मोदंते ॥ तुष्यति च साध्वादिपरिवारेण श्राकादिपूजयाच वर्द्धते चः समुच्चये।
अर्थः-ए लिंगधारी नाम जैनी कहेवाय ने एटले नाम मात्रवके जैनी एम प्रसंगथी प्राप्त थयुं मादे अहो आतो मोटुं