________________
( ४७० )
- अथ श्री संघपट्टक
येलो जे उदय तेने पोताना विषाद सहित एटले खेद पूर्वक दे. खाता सता कहे बे.
,,
॥ मूल काव्यम् ॥
'सर्वत्रास्थ गिताश्रवाः स्वविषयव्यासक्तसर्वेप्रिया । वल्गौरवचंमदं तुरगाः पुष्यत्कषायोरगाः ॥ सर्वाकृत्यकृतोपि कष्टमधुन त्याश्चर्यराजाश्रिताः । स्थित्वा सन्मुनिमूईसूचत धियस्तुष्यंति पुष्यंति च॥२२॥
टीका :- सर्वत्रलोक समदमसमक्षं च श्राश्रवति संचिनो ति जीवः कर्म निरित्याश्रवाः पंचप्राणातिपातादयस्ततश्चास्थ गिता अनिरुद्धाश्राश्रवायैस्ते तथा । किल यतीनां सप्तदशविधसं यममध्यात्पंचाश्रव द्वार निरोधः परमसंयमस्तेनैव तेषां पंचमहा-"' व्रतधारित्व सिद्धेस्तत्वति निरंकुशत्वान्न तानि निरुंधति ॥
..
7,
प्रर्थः -- सर्व जगाए एटले लोकना देखतां प्राणातिपांत श्रादिक पांच व ते जेमणे रोक्या नथी एटले पांच प्रकारना श्राश्रवने, बाना तथा उघामा सेवन करनार जीव जे ते जेणे करीने कर्मनो संचय करे बे तेने श्रव कहीए. ए प्रकारे श्राश्रव शब्दनी व्युत्पत्ति बे. वळी यतिने सत्तर प्रकारना संयममांथी पांच प्रकारना
भवनो निरोध करतो ते परम संयम कहीए तेथे करीनेज तेमने पांच महाव्रतनुं धारवापणुं सिद्ध थाय बे पण ते लिंगधारी तो