________________
-
अथ श्री संघपहका
(१५१)
AAAAAM
A
MARRAan
टीकाः-नन्वेवं तर्हि फलितमस्माकं मनोरथपादपे नातीयंकरादिवत्प्रतिमानामपि नावग्रामत्वेनाऽनायतनवासिझेरितिचेन सम्यगुदृष्टिपरिगृहीताना मेव तासां नावग्रामत्वप्रतिपादनात् ॥
. अर्थः - लिंगधारी बोध्या जे ए प्रकारे नावग्राम कहेंता होतो. श्रमारा मनोरथ रूपी वृक्ष फळबाळ थयु. एटले अमा धायु तेज तमारा कह्यामां आव्यु. जे तीर्थंकरादिकनी पेठेज प्रतिमाने पण नावग्रामपणुं प्राप्त थयुं माटे अनायतन चैत्यनी वात असिक थई एटले खोटी थई, हवे सुविहित बोले जे ‘एम तमारे न बोलवू केम जे समकित दृष्टिवाळा पुरुषोए ग्रहण करेली जिनप्रतिमानेज नावग्रामपणानुं प्रतिपादन २ ए हेतु माटे सिंगधारीए निवास करेला चैत्यनुं अनायतनपणुं सिह थाय बे.
टीका:-अथ कथंचित् मिथ्यादृष्टिपरिगृहीतानां तासां तन्नन्नवति ज्ञानाद्यनावादिति चेन तदलावेपि तासां वीतरांगत्वलिंगदर्शनेन कस्यचि त्सम्यक्त्वायुत्पादातू ॥
यमुक्तं ॥
दलिततमस मुच्चै स्वितो यस्य विवं . गतमल मपि दृष्टेर्नालिकानां विवोधं ॥ प्रजनयति रजोनि धूसराणां नराणां त्रिजगति स नमस्यः कस्य न स्याग्जिनेडः॥