________________
-
अथ श्री संघपहका
mamrawwwmmuniwwwwwwwww
. टीकाः-श्रतएव यतिवसत्यादौ योषितामेकाकिनीनां हि वसेप्यनेकावर्णशंकाकलंकानुषंगास्कंदितत्वेन प्रवेशस्य प्रति. षेधः ॥ एवंच यदा लोके पिरात्रौ स्त्रीणां गृहनिर्गमो विरुष्वस्तदाकावा जिन शासने । तस्मात्सर्वथा जिनवेश्मनि निशायां योपित्प्रवेशोऽनुचितत्वान्नास्तीति ॥
अर्थ-एज कारण माटे साधु आदिकना निवासमा एकली स्त्री दिवसमा प्रवेश करे तो पण अनेक अवर्णवाद थाय, तथा कोश्ने शंका पमे. तथा कलंक आवे इत्यादि कारणथी ए परालवर्नु स्थान डे माटे तेना प्रवेशनो निषेध कर्यों ज्यारे एम लोकमां पण रात्रिए स्त्रीनने घरथी वारणे नीकळवानो निषेध तो जिन शास. नमा निषेध होय तेनी तो वातजशी कहेवी. ते माटे सर्वथा जिनमंदिरमा रात्रिए स्त्रीनो प्रवेश अघटित ए हेतु माटे से विधि चैत्यमांए नथी.
टीका:-जातिझातिकदाग्रहश्चनास्ति ॥ तत्र जातिकबीग्रहएतजातीयाएव श्रावका पत्र जगवद् विवस्य दक्षिणादिशिस्नानाधिकारिणोनान्यजातीया इत्यादिकः॥ज्ञातिकदाग्रह म. स्मानिरस्मत्पूर्वजैर्वाकारितमिदं जिनमंदिरं ततोऽस्मत् सगोत्री एवात्रसर्वस्यामपि देववित्तसमुद्गका दिचिंतायामधिकारिलो. नेतर इत्यादिक।
अर्थः-वळीने विधिचैत्यने विषे जाति संबंधी तथा प्राति संबंधी को जातनो कदाग्रह नश्री तेमां जाति कदाग्रह तोपरमे