________________
(४२६)
-
अथ श्री संघपट्टका
-
गवरलपर्यापर्यापणात् ।। उनतककरोत्पादनस्य च व्यवहारिणा मत्यंताप्रीतिजननापुत्सूत्रत्वं ॥ पराप्रीतिमात्रस्यापि जैनमते जगवड्रीमहावीरोदाहरणेन बहुधा निषेधात् ॥
अर्थः-एटलां वानां कर्या विना पण नक्तिवंत पुरुषो पोताना व्यनो खर्च करीने जगवत् पूजा करवा समर्थ थाय ने. ए हेतु माटे नवो कर उत्पन्न करवो तेणे करीने वेपारी लोकोने अत्यंत थेप्रीति नत्पन्न करवापर्यु एमां रडं ने माटे ए उत्सूत्र में, केम जै जैन मतमां परने अनीति मात्रनुं पण जे उपजावद् तेनो महावीर स्वा. मिना दृष्टांते बहुधा निषेध डे ए हेतु माटे.
करवापर्ण एमकरान वेपारी लोग
मत
टीका:यमुक्तं ॥ धम्मस्थमुडीएणं सबस्तापत्तियं न कायई ॥ इय संजमोवि सेउत्थय जयवं नदाहरणं ॥ सोतावसासमान तेर्सिअप्पत्तियं मुणेऊणं ॥ परमं अबोहिवीयं तर्ड गठे इंतकालेवि ॥
टोकाः निशि वशिनद्यादिकस्यचोत्सूत्रत्वं प्रागेवनावित। तयाचैवमायुसूत्रनारिणां तत्र व्याख्यानायधिकारेणयावदु. सूत्रनाषिसंतानं यावजिनगृहंचतहेशनया तत्र प्रवर्त्तमानानां संतानक्रमेण प्रजायमानानांचनाद्धानांलवकूप प्रपातप्रसंगति
अर्थः-रात्रिए बलिदान आपq तथा नांय मांगवी इत्यादिकनु जे उत्सूत्रपणुं तेतो प्रथम देखामधु दे. वळी इत्यादिक उत्सूत्र