________________
अथ श्री संघपट्टक
केवलमणो हिचनद सदसनवपुव्वीहिं विरहिए इहिं || सुमसुद्धं चरणं ॥ को जाएइ कस्स जावंवा ॥ (तथा) सुविहियडु विहियंवा नादं जाणामहंखुग्नमत्थो ॥ सिंगंतुप्रययामी तिगरण सुद्धे जावेति ॥
(809)
टीकाः - श्रत्रोच्यते ॥ यत्तावयुक्तं लिंगमात्रस्यैव वंधत्वादिति तदयुक्तं ॥ संयमब्रह्मचर्यादिगुणानामेव यत्यनुषंगियां वंध• नागमेऽभिधानान्नतुलिंगस्य ॥
ܐ
यमुक्तं ॥
वंदामि तवं तह संजमंचखंतीयवंजचेरंच || जं जीवाष नहिंसा जंच नियत्ता गिड़ावासा ||
अर्थः- या जगाए सुविहित समाधान करे बे जे तमोए कयुं जे लिंग मात्र देखीनेज वंदन करवुं ते युक्त बे. केमजे यतिने विषे रह्या एवा संजम तथा ब्रह्मचर्य इत्यादिक गुणनुंज शास्त्रमां वंदन कर कयुंठे पण लिंग मात्रनुं वंदन कर कह्युं नथी जे माटे ते वात शास्त्रमां कही वे जे तमारा गुण जे तप, संयम, शांति, ब्रह्मचर्य, जीवनी अहिंसा, तथा अनियत गृहवास एटले एक ठेकाणे नियमाये न रहेतुं इत्यादि ते गुणने हुं नमस्कार करूं तुं.
टीका: -- लिंगमात्रस्यतु वंद्यत्वे निहृवानामपिवंदनीयत्वापत्तेः ॥ लिंगमात्रदर्शनस्य तत्राप्यविशेषात् ॥
यमुक्तं ॥