________________
- अथ श्री संघपट्टकः
जिनविंव तेने व मांसनी उपमा दीधी ते ठीक कयुं छे.
( ३९९ )
टीकाः - श्रत्रचापवित्रेण वशिपिशितेनोपमानं लिंगिपरिगृहीतस्य जिनविंवस्याऽत्यंत देयताज्ञापनार्थं ॥ श्रागमेऽतिहेयस्याधाकर्मादेगोमांसादिनैवोपमानोपमेयदर्शनादिति ॥ श्र नेन चोपमानेन सिद्धांता निदितमंखफलकोपमानसंवादिनालिंगि परिगृहीत जिनविंबस्योपाधिकमनायतनत्व मपिसूचितं ॥
6
अर्थः- श्रा जगाए अपवित्र एवं जे व किशमांस तेनी उपमा लिंगधारीए ग्रहण कर्यु जे जिनविंव तेने दीधी तेथी ए जिनबिंबनुं अतिशय त्याग करवापणुं वे एम जणाववाने अर्थे कस्युं बे. आग - पने विषे अतिशय त्याग करवा योग्य एवं जे आधाकर्मादिक तेने गोमांस आदिकनी संघाथेज उपमेय पणुं देखाय डे ए हेतु माटे ने सिद्धांतने विषे खफखकनी नेम उपमा दीधी ढे तेम लिंगधारीए प्रहण कर्यु जे जिनविंव तेने उपाधिथकी थयुं एवं जे अनायतनपपुं तेनी पण सुचना करी एम जाणवुं.
•
टीका:- तथाहि ॥ बहुशस्तावदागमेयतीनां श्राद्धानां चायतनसेवा ऽनायतनप रिहारोपदेशः श्रूयते ॥ तत्र किमिदमायतनं किंवानायतन मिति ॥ तत्रप्रथमं प्रतिपक्ष निर्नयेनायतनस्वरूपं सुगमंभवतीत्यनायतनस्वरूप मुच्यते ॥
अर्थ:-घणीवार श्रागमने विषे साधुने तथा श्रावकने था. तमनुं सेवन करवुं ने अनायतनतो त्याग करवो एवो उपदेश सां