________________
-
अथ श्री संघपटक :
(३८९)
wwwwwww
AM
-
। लेश मात्रनो पण स्पर्श थाय तो वांछितकारी ते न थाय एटले ते जिनमंदिर श्रादिकने कराववानुं फळ न थाय एम सिद्धांत थयो. ए प्रकारे श्रा काव्यनो अर्थ समाप्त थयो ॥ २० ॥
टीका:-अधुना मुग्धजनाकर्षणनिमित्तजिनबिंबप्रदर्शनादिधारेण लिंगिनां लोकप्रतारणं दर्शयन्नाह ॥
. अर्थः हवे नोळा खोकने आर्कषण करवाने काजे जिनबिंब देखामवू इत्यादि छारे करीने लिंगधारी लोकने उगे ले तेने देखामता सता कहे बे.
मूल काव्यम्.
आकृष्टुं मुग्धमीनान् वझिशपिशितवबिमादर्य जैनं। . तनाम्ना रम्यरूपानपवरकमगन् स्वेष्टसिध्ययै विधाप्य॥ . यात्रास्नात्रायुपायै नमसिंतकनिशाजागरायै श्वलेश्च । श्रद्धासुर्नामजैनैश्वलित श्व शर्वच्यते दाजनोऽयम् ॥२॥
. टीकाः-श्राकृटुंमुग्धमीनान जैनर्विवमादय नामजैनेजनोयं वच्यत इति संबंधः तत्राकृष्टुमिति स्ववशमानेतुंनतु पुण्यमर्जयितुं मुग्धा हेयोपादेप विचारशून्यतयाधर्मश्रद्वालवस्तएव