________________
(३८४ )
40 अय श्री संघपट्टक
विधातव्यमित्याद्यनेककुग्राहान्यतमेन कुप्राहेनतन्मंदररिणाम रूपतयावा तत्रस्नात्रादिकरचयतः कुग्रहांशश्लेषः ॥
● अर्थः- वळी भगवंतनी प्रतिमाना स्नान विधिने विषे द कि यदि देशमा रहेदुं एवो अमारो घाम्नाय बे माटे तेज दिशमां रहीने श्रमारे स्नात्र कर इत्यादिक अनेक प्रकारना कुग्राद एटले माठा कदाग्रह तेमांथी हरेक कोइ कुग्राह तेथे करीने अथवा तेना मंद परिणाम रूप कदाग्रदना अंशथी जिन मंदिरने विषे स्नात्र श्रादिक क्रियाने रचतो एवो जे पुरुष तेने कु. ग्रहना एटले. कदाग्रहना अंशनो प्रवेश थाय बे.
टीका:--- तथा जाजस्त हिश् इत्याद्यागमार्थमन्यथा बुझा तदनुसारेण श्राद्धानां स्वस्य दिग्बंधाद्यन्यतमं प्रतीचतां कुवोध लवानुषंगः॥ तथाऽनेकोत्सूत्रवा दिन श्राचार्यादे र्जूयस्याः कुदेशना - याः एकतरं किंचित्सूत्रपदंश त्रिनंद्या दिकं तत्रकारयतःश्राद्धस्य कुदेशनालेशप्रवेश इत्येवं सर्वत्रोक्तधर्मकर्मसु कुमताद्यनुवेधः स्वधियाऽज्यूहनीय इति ॥
अर्थः--वळी जे जेनी स्थिति इत्यादि यागमना अर्थने विपरीतपणे जाणीने तेने अनुसारे श्रावकने दिग्बंध एटले दिशनुं बांध इत्यादिक हरेक कोइ श्रवळी समजण तेने ग्रहण करनारने कुबोधना लवमात्रनो प्रवेश थाय बे ए प्रकारे सर्व जगाए कहां एव जे धर्मकर्म तेने विषे कुमतादिकनो प्रवेश जे ते पोतानी बुद्धिए करीने कल्पना करी लेवो.