________________
-
अय श्री संघपट्टका
-
( ३६९)
.
MommannawwamrnwwwwwwwwwwwA
-
॥ मूल काव्यम्॥
जिनगृहजिनविंबजिनपूजनजिनयात्रादिविधिकृतं । . दानतपोव्रतादिगुरुनक्तिश्रुतपठनादिचाहतं॥ स्यादिह कुमतकुगुरुकुग्राहकुबोधकुदेशनांशतः स्फुटमननिमतकारिवरलोजनमिव विषलवनिवेशतः॥२॥
टीका-जिनगृहं परमेश्वरलवनं जैनर्विवं नागवतीप्रतिमा जिनपूजनं जगवत्प्रतिमायाः कुसुमादिनिरभ्यर्चनं जिनयात्रा जिनानप्रतीत्याष्टाह्निकाकल्याणकरथनिष्क्रमणादिमहामहकरणं ..
अर्थः-जिनेश्वर जगवंत मंदिर तथा जिनप्रतिमा तथा नगवाननुं पुष्पादिकामे पूजन तया जिन नगवंतने नदेशोने अष्टाहिका नत्सव करवो तथा क ाण रययात्रा इत्यादि महामहो.. त्सव करवाः
टीका:-यमुक्तं ।। जत्तामसवोखनु, नहिस्सजिणे स कीरई जोन ॥सो जिणजत्ताजन्नइ तीएविहाणं न दाणाइ ॥ ततोजि-'' नगई चेत्यादिवंगोंबहुव्रीहिरेवमुत्तरपद्ययोरपि ॥ आदि ग्रहणाजिनवंदनप्रतिष्टादिग्रहः इहचासकृजिनपदोपादानं जगवतोऽत्यंतत्नक्तिगोचरतया तदुद्देशेन विधिना गृहादिनिर्मा पणस्य परममुक्त्यंगत्वख्यापनार्थ ॥ एवमादि धर्मकर्मजातमितिशेषः ।।