________________
-
अथ श्री संघपट्टक
A...WANAM
mamaniaamanamamam
॥ मूल काव्यम् ॥ इष्टावाप्तितुष्टविटनटनटचेटकपेटकाकुलं निधुवनविधिनिबद्धदोहदनरनारीनिकरसंकुलं ॥ . रागोषमत्सेरयाघनमघपंकेथनिमज्जनं जनयत्येवचमूढजनविहितमविधिनांजैनमन्जनं ॥ १७॥
टीकाः जैनमजानं नगवहिवस्नानं कर्तृ जनयत्येव संपांदयत्येव नतु. कदाचिन्न जनयत्येवकारार्थः ॥ अघपके पापकर्दमे निमजानं त्रुनं कर्म तत्कर्तृणामितिशेषः ॥ अथ कथं पुण्यायविधीयमानं जिनस्नानं पापपंकनिमंजनाय प्रजवतीत्यताह ॥
अर्थः-जे नगवत्तिवतुं स्नात्र तेज पापरुपी कादव प्रत्ये बुमामे बे एम अर्थ जणावनार एक्कारनो अर्थ बे, ते कोने बुमा ' तो जे स्नान करे । तेने एम कर्तृपदशेष उपरथी लेवु त्यारे हवे अहीं आशंका करीने कहे दे जे पुण्यने अर्थ कर्यु जिन' स्नात्र ते पापकादवमां बुमामवाने केम समर्थ थाय ? तो तेनो उत्तर कहे जे जे..
टीका:-अविधिना सिद्धांतोक्तक्रमविपर्ययेण प्राक्तन विशेषणान्यथानुपपत्या रात्रावित्यर्थः॥ सिद्धांते हिरजन्यां जिन स्नानं निवारितमतस्तत्र तत्कुर्वतां कथं न पातकमित्यर्थः॥