________________
(८)
8. अथ श्री संघपट्टका--
-
॥ मूल काव्यं ॥ वन्हिज्वालावलीढं कुपश्रमथनधी र्मातु रस्तोकटोकस्याये संदर्य नागं कमठमुनितपः स्पष्टयन् अष्ट मुच्चैः य:कारुण्यामृताधि विधुरमपि किन स्वस्य सद्यःप्रपद्य। प्राज्ञैः कार्य कुमार्गस्खलन मिति जगा देव देवं स्तुम स्तम् ॥२॥
टीका:-अथ संघपट्टक इति कः शब्दार्थः । . अर्थ:-अथ शब्द मंगलिक ठे. प्रश्न-संघपट्टक एवं आ ग्रंथy नाम ले तेनो शो शब्दार्थ बे.
टीकाः-॥ उच्यते ॥ संघस्य ज्ञानादिगुणसमुदायरूपस्य साध्वादे श्चतुर्विधस्य पट्टका व्यवस्थापत्रं ॥ यथा राजादयः स्वनियोगिन्यो व्यवस्थापत्रं प्रयत्य ऽनया व्यवस्थया युष्मानि व्यवहर्त्तव्यमिति-एव मिहापि सादा विपदाःसंघदोषदनिधारण स्वपढ़ सुसंघस्य व्यवस्था वदयमाणा दयते तिन्न. वति संघपट्टकः ॥ - अर्थ उत्तरः-ज्ञानादि गुणना समूहरूप साधु, साधवी, श्रावक श्राविका ए चार प्रकारनो संघ तेमनो पट्टक एटले व्यवस्था करनार लेख के. जेम राजादि कोइ श्रेष्ट माणस होय ते पो' ताना सेवक लोकोने व्यवस्था पत्र आपे बे. जे आ रीते तमारे व्यवहार करवो. एम अहीं पण प्रत्यक्ष जणातो शत्रुरूप उष्ट संघ तेना दोष देखामवा ए छारे पोताना पक्षरूप रूमा संघनी आगळ
नियोगिज्यो व्यवस्थाका व्यवस्थापन