________________
-48 अय श्री संघपट्टका
-
-
MAHARA
नयनतया जगदपि मत्पुरतः क्षितकमिति मनुते ॥
॥यक्तं ॥
अखर्वगर्वसंजाराः समासाद्य महापदं ॥ नीचा स्तृणाय मन्यंते, निर्विकल्पतया जगत् ।।
अर्थः-वळी एज हेतु माटे जगतने रंक जेवं आचरे एटखे रंक माने , केमजे ते पुरूष रसादि गारवरूपी मदिराना मदे करीने घुमरायमान जेनां नेत्र थयां बे, एवो डे ए हेतु माटे जगत पण मारा श्रागळ तरणा तुल्य एम माने , जे माटे तेवू कथु जे जे महा गर्विष्ट नीच पुरूष मोटुं पद पामीने निःशंकपणे जगतने तृण समान माने ने.
टीका:-श्रयमाशयः ॥ ईश्वरोहि कश्चित् प्रव्रज्य प्राता. चार्यपदः सन्निविवेकतया कथंचित्तचैत्यग्रहादिषु गृहीयितादिकं विधानोपि न तथा लोकानां चित्रीयते॥ गृहवापि पु. ललितत्वस्य लोकैस्तथा दर्शनात्।। अयंतु रंकशिशुर्दीक्षित्वा सू रिपदासादनेन तथा कुर्वाणो जनानामुपहासविषयतया महदाश्चर्यनाजनमिति ॥ तदहो अत्यंतमाचार्याद्यनुचित चैत्यग्रहगृहीयितादिनाऽसचेष्टितेन श्रुतपथावज्ञा पापानां मलि नयति प्रवचन मिति वृत्तार्थः ॥ १५ ॥
अर्थः-तेमां आ अतिप्राय दे जे कोइ समर्थ धनात्य होय