________________
अथ श्री संघपटक
(३०५)
-
M
-
तोऽनुकंपितो वा शिशुरनकः शिशुकुत्सायामनुकंपने वा कः ॥ ततोरंकश्चासौ शिशुकश्चेति कर्मधारयः ॥ रंकस्य वा कस्यचि. हिशुक इति। अनेन परंपयापि तस्य जिदाकत्वं निवेदितं ॥ एतेन प्रव्रज्यायापि तस्या योग्यता माह ॥
अर्थः-कोइक एटले जेनुं नाम पण जाणता नथी एवो रंक एटले निखारी एज हेतु माटे निंदित अथवा दया करवा योग्य एवो वालक निंदा अर्थने विषेअथवा अनुकंपा अर्थने विवेकप्रत्यय जाणवो. त्यार पबी रंक एवो जे शिशु कहीए, एम कर्मधारय समास करवो. अथवा कोश्क रंक तेनोवालक एम अर्थ करवो. एणे करीने परंपराथी एनुं जीखारीपणुं चादयु आवतुं ले एम जणाव्यु तेणे करीने प्रव्रज्या देवाने पण ए पुरुष योग्य नथी.
__ . टीका:-कुलशीलादिविकलत्वात्तद्युक्तस्यैव दीक्षा योग्यतायाः प्रामतिपादनात् ॥ प्रव्रज्य मुंमीनूय ।। चैत्ये लिंगि संबंधिनि जिनगृहे क्वचिदनिर्दिष्टनानि कृत्वा विधाय लंचादिना कंचन कमपि वझमूलं वलीयांसं संयतं श्रावकं वा पदं सहाय। नहि तादृक् साहाय्यं विना तादृशामाचार्यपदलानसंनवः ॥
अर्थः ते अयोग्यपणाने कहे ले जे ए पुरुष कुलशील श्रादिके करीने रहीत ए हेतु माटे ने पूर्व तयुक्त पुरुषनेजदीक्षा देवानुं योग्यपणुं ते एम प्रतिपादन कर्यु ठे. ए हेतु माटे ने ते पुरुष सिंगधारी संबंधी कोश्क जिनघरने विपे मुंमित थश्ने कोइने लांच