________________
(२९६)
8. अथ श्री संघपटक
-
टीका:-तथा प्रदेयं वितरणीयं अशनादि अशनं जोजनमोदनादि आदिशब्दात् पानकादिग्रहः साधुषु यतिषु अत्रच संप्रदानेपि विषयविवक्षया सप्तमी ॥ यथातथा येनतेन प्रकारेण अशुभमपीत्यर्थः। आरंजिनिहस्थै रघुना केवलेन शुद्धेनाशनादिना निर्वाहानावादिति ॥ अशुद्धाशनादिदानप्रवर्तनस्यचासंस्तुतत्वमौहे शिकलोजननिरसनावसरे प्रतिपादित।।
अर्थ:-वळी साधुने श्रापवा योग्य जे श्रोदनादि भोजन तथा श्रादि शब्दथी पानक, पण गृहण कश्रा जगाए चतुर्थांना अर्थमां सप्तमी विनक्ति थ बे,अशनपान जे ते प्रकारे एटले श्रशुरू होय तोपण श्रावके साधुने श्राप, ए प्रकारे बोले ले. केम जे श्रा काळमां शुरू जोजनादिके करीने साधुनो निर्वह न थायमाटे ए प्रकार मिष वेश्ने अनु भोजनादि दवातुं प्रवर्तन अघटित ते श्रौदेशिक जोजनहुँ खंमन कर्यु ते अवसरे प्रतिपादन कर्यु ने.
टीकाःतथा व्रतं सर्वविरतिरादिशब्दादेशविरतिसम्यक्वारोपणतदंतिकगमनादिग्रहः॥ ततश्च व्रतादिविधेः सर्वविरत्याधन्युपगमस्य वारणं निषेधः सुविहितांतिके सन्मुनिसमीपेड गारिणां श्राद्धानामेतद्देशनापरिणतांतःकरणानां ॥ नास्मत्पाभ्रे दीक्षादिकमपि ग्रहीष्यंतीतिबुझ्या ॥ एतस्यचासंस्तुतत्वं तेषां सुविहिताच्यासे देशनाकर्णनव्रतादिनिषेधेनय त्याच्यासोत्सूत्र देशनासिलतालून विवेकमस्तकतया तहेतुकातिवारितप्रसर उर्गतिवजूपातापादनात् ॥