________________
-
अथ श्री संघपट्टक'
-
MARA~nawarananwww -
-
कहे ते पूर्वक तेना दोष देखामवा तेणे करीने सावध आचरणनो आदर करवा रूप धारनुं खमन करतासता ग्रंथकार कहे .
॥मूल काव्यम्॥
गृहीनियतगवन्नागू जिनगृहे धिकारोयतेः प्रदेयमशनादि साधुषुयथा तथारंनिभिः ॥वतादि विधिवारणं सुविदितां तिकेगारिणांगतानुगतिकैरदुः कथम संस्तुतं प्रस्तुतम् ॥१२॥
टीका:-गतस्य पूर्वप्रस्थितस्य कस्यचित अनुपश्चाद्गतंगमनमन्यस्य यत्तद् गतानुगतं तदेषामस्तीतिगतानुगतिकाः॥ अस्त्यर्थेश्प्रत्ययस्तकितः॥ अयमर्थः॥ यथा गड्डरिकाः कांचन दिशंप्रतीत्यकांचिदेकामविकां पुरोगच्छंतीमवलोक्य तदनुमानेंण पाश्चात्याः सर्वाअपितामनुगच्छंति न मार्गस्य सुगमार्गमस्वादिकं मृगयंति.
अर्थः-जेम लोकमां गामरियो प्रवाह कहेवाय ने तेम चालनार पुरुषोए अयुक्त करवा मांज्यु ले एम आगल कहेशे, कोक प्रथम चाल्यो ने तेनी पळवामे विचार्या विना वीजानुं जे चालवू ते गतानुगतिक कहीए, ने गतानुगत जेमने ते गतानुगतिक कहीए व्याकरण शास्त्रमा अस्त्यर्थे ए प्रकारना तद्धित सूत्रे करीने गतानुगतिक एवो प्रयोग सिद्ध भयो तेमां आ. परमार्थ जे जेम