________________
8 अथ श्री संघपटक
awww
w
Wwwwwnnnnnnnw
Amwww
प्यपास्तं ॥ कनककमल सिंहासनादीनां गब्दिकाद्यपेक्षयाऽटपदोषत्वेन कथंचिदपवादेन सातिशयानां तथैवजव्योपकार संन्नावनया व्याख्यानादौ सिद्धांत श्रवणात् ॥ गब्दिकादीनां चकेवलसातशीलताव्यंजकत्वेन सिंहासनाद्यपेक्षया महादोषत्वेन चव्याख्या विधौ क्वचिदप्यननुज्ञानात् ॥
अर्थः अपवाद थकी ते क्यारेक राजकुलादिकमां गये बते ते राजादिकनी प्रार्थनाए करीने सिंहासनादिक उपर बेसीने पण व्याख्यान करे पण आ कालना साधुनी रुढीए जे ते प्रकारे सिंहासनादिक उपर चढी वेसवु एम नथी एणे करीने जे श्री वैर स्वामीना दृष्टांते करीने साधुने मोटा मूलना सिंहासनादिक नपर वेसवानुं प्रतिपादन कर्यु हतुं तेनुं खंमन थयुं ने सुवर्ण कमळ सिंहासनादिक तेनुं गादी आदिकनी अपेक्षाए अल्प दोषपणुं बे तेहेतु माटे कोश्क प्रकारे अपवाद मार्गे अतिशयसहित एवा मोटा पुरुषोने ते प्रकारे नव्य प्राणीनो उपकार थाय एवं संभवतुं होय तो व्याख्याना दिकने विषे सिंहासन नपर बेसवार्नु सिद्धांतने विषेसांनलीए बीए पण गादी आदिक तो केवल साता सुखनुं जणावनार ने सिंहासनादिकनी अपेक्षाए महा दोषपणुं ए हेतु माटे व्याख्यान श्रादिकने विषे को जगाए पण शास्त्रमा आज्ञा आपी नथी.
टीका: यदपिक्वचिदपवादेन तेषामपझानं तदपिग्लाना वस्थायां गुप्तवृत्या पुरुषविशेषमाश्रित्य न यथाकथंचित् ॥ तस्मात्तयाग एवयतीना न्याय्यः । एतेन गन्दिकायासनमुपादेय