________________
8. अथ श्री संघपट्टक
anwwwwwwwwwwwwwwwww
-
Anumanwwww
-
· टीका:-॥ नापिचतुर्थः । तथाहि ॥ नवतुगणधराणांराजो-: पनीत सिंहासनोपवेशनानुपवेशाच्या व्याख्यान विधिः ॥ राजोपनीतसिंहासनोपेवेशनसन्तावनास्पदत्वात्तेपालवतां तु राजोपनीतसिंहासनप्राप्ति संन्नावनायां सत्यामेवान्यपाप्युपविष्टानां व्याख्यानकरणं संगबेत ॥
अर्थः-वळी चोथो पक्ष जे, बेठो पण, तेपण घटतो नथी, जे गणधरने तो राजाए आपेल सिंहासन उपर वेसीने अथवा न वेसीने व्याख्यान विधि करवान हो केम जे ते गणधरने तो राजाए श्रापेला सिंहासनने, ते उपर बेसवार्नु संनवे . पण तमारे तो राजाए आपेल सिंहासननी प्राप्ति कदाचित् संजवेज तोपण ते विना वीजे सीने व्याख्यान करवानो संचव .
टीका:-एवंच प्रदर्शितागमावष्टनेनसिंहासनोपवेशनं कथमपि नवतां नोपद्यते॥ तस्मादयमस्यागमस्यातिप्रायः ॥यदोगणनृतां व्याख्यानानेहसि कश्चिन्ननकादिः पृथ्वीपतिरुपवेशनाय स्वं सिंहासनमुपनयति तदातञ्चतोनुवृत्यातत्राधिकं ते प्रनावना दिलानं संजावयंतस्तदा तदासनमध्यास्यापि व्याचदते॥
अर्थः-ए प्रकारे तमे देखामयुं जे आगम वचन तेनुं श्रवसंवन करवे करीने सिंहासन नपर वेसवार्नु तमारे कोइ प्रकारे पण शास्त्रथी सिद्ध थतुं नथी ते हेतु माटे एआगमनो तो था प्रकारनो अभिप्राय वे जे ज्यारे गणधरने व्याख्यान करवो समय होय त्यारे कोइक नजिक राजा गणधर महाराजाने वेसवा सारु पोतार्नु सिं.