________________
8. अथ श्री संघपट्टक
• टीकाः एवंचास्या गमस्य तात्पर्ये नास्माच्चैत्यस्वीकारसिद्धिः । मागोंछेदनयेनहिश्रावकानावे तञ्चैत्यसमारचनंप्रति सुविहितानां देवकुलिकप्रेरणं नतु यतीनां कृत्यमेतदित्यजिसंधातेन ॥ श्रतकथमयमागमश्चैत्य स्वीकारार्थतया यतीनां प. वैवस्येदिति ॥
अर्थः-माटे ए आगमनुं तात्पर्य विचारी जोतां ए थकी चैत्यनो अंगिकार करबो ए वात सिद्ध थती नथी ने श्रावकनो श्र. जावडे ते मागोंच्छेद थवाना जय थकी ते चैत्य, समारवं कर्वा माटे सुविहित यतिनुं ए कृत्य एटले सर्व सुविहितने ए करवा योग्य डे एवा अनुसंधाने करीने देवकुलिकने प्रेरणा करवी एवो ए आगमनो अन्तिप्राय नथी.ए हेतु माटे यतिने चैत्यनोअंगिकार करवो. ए प्रकारे ए आगमनो नावार्थ केम सिंक थाय ? नन थाय.
टीकाः-एवंच त्वमेव परिजाक्य मार्गानुसारिण्यामनीषया यन्मुनेर्देवाधिकारं चिंतयतःकथं माउपत्यमतिकुत्सितं न प्रस. ज्यतति । लौकिकाअप्पाहुः । यदीच्छन्नरकं गंतुं, सपुत्रपशुवांधवः ॥ देवेष्धिकृतिकुर्यागोषुच ब्राह्मणेषुच॥ तथा ।। नरकाय मतिस्तेचेत, पौरोहित्य समाचर ॥ वर्षयावकिमन्येन माउपत्यं दिनत्रयमिति ।।
अर्थ:-वळी ए मार्गने अनुसरति बुद्धिये तु पण विचारी जो जे देवाधिकारनी चिंता करनार मुनिने मनपतिपणुं केम अतिशय