________________
19. अय श्री संघपटकः
-
.
(२४५)
अर्थः ते चैत्यना कामकाजनी चिंता करे त्यारे तो यतिने जावस्तवना अनावनो प्रसंग थाय ए हेतु माटे ने जे अव्यस्तव ने ते तो ब जीव निकायनो विरोधी बे ते हेतु माटे ते लावस्तव थकी अंतिशय तेमां न्यूनपणुं बे माटे ने लगवंते तेज संजमने पूर्णमान्या बेजे जावस्तव रुप ले ते.
टीकाः-यदाह॥ दवत्थय लावत्थन्य दवत्थो बहुगुणुत्ति बुझिसिया॥अनिडणजणवयणमिणं, छजीवहियं जिणाबिति॥ बजीवकाय संजमदवत्थ ए सोविरुज्न ए कसिणो, तो कसिणसंजमवि आ पुप्फाश्यं न छति ॥
अर्थः-पाधरो .
टीकाः अथ चैत्ययमुद्दिश्यारंजादयोपि यतेन विरुध्यते ॥ तथाहि ॥ नगवान् श्रीवैरखामी त्रिदशविनिम्मितमणिमयविमानस्योपरिष्टात्सातकौंचसुज्जृनमंनोजमध्यासीनो जुनक वृंदारकवृंदेनपुरतोविधीयमानाऽवि गानगानढद्यनाद्यातोद्यनिनादपूरितसमस्तननस्तलो हिमगिरिशिखर व ते श्रीदेवताया:सकाशानिरर्गलसमुबलदतुनावंध्यसौगंध्यसुरजितककु. प्कांताननानि विशप्रसूनानि हुताशनगृहाचप्रसूनानि समादाय पु- तथागतायतनानि विहाय विहायसा मंदानिलचल श्वेतकेतनं जिननिकेतनं पर्युषणमहसि समाजगामेतिश्रूयते ॥यथोक्तं ॥ चेइयपूया किं वश्रसामिणा मुणिअपुव्वसारण ॥ न