________________
-8. अथ श्री संघपट्टक:
(२४३)
PAAmanmaanaamanarana
अर्थः-जे माटे शास्त्रमा कडं बे जे एणे करीने श्रझाने श्रनुसरतो जे गुरुनो दानादि उपदेश ए आदिके करीने जे श्रावकना अंगिकार प्रतिपादन कयु ते पण अघटतुंज डे केम जे श्रावकनो अंगिकार कर्या विनाज नावने अनुसरतो धर्मनीवृद्धिने अर्थ गुरुनो ते श्रावकने विषे सत्पुरुषने दान आप, इत्यादिक उपदेशनी प्रवृत्ति डे ए हेतु माटे ॥ जे माटे ते शास्त्रमा का जे.
टीका:-यदप्युक्तं ॥ गृहिणां दिग्बंधोपि यतिवन्न पुण्यतीति तदप्यसमीचीनविदा साढूण दिसा,तिविहा पुण साहुणीण विनेया ॥ इतिन्यायेन यतिदिगूबंधवद्गृहिग्रबंधस्य क्वचिदप्य श्रवणादिति ॥ एवंच प्रदिपरिग्रह स्सर्वथायतीनां नोचितः ।
अर्थः-वळी तमे जे कमु के यतिनी पेठे गृहस्थोने पण दिबंध करवामां दोष नथी इत्यादि ते पण तमारं वचन अघटतुं . केम जे शास्त्रमा एम कडं जे साधुने बे प्रकारनी दिशाने साध्वीने त्रण प्रकारनी दिशा जाणवी. इत्यादि न्याये करीने साधुना दिग्वधनीपेठे ग्रहस्थने दिग्बंध करवान कोइ शास्त्रमा सान्नलता नथी. ए हेतु माटे एम सिद्धांत थयो जे ग्रहस्थनो परिग्रह करवानुं साधुने सर्वथा अणघटतुं . ॥५॥
टीकाः-चैत्यस्य जिन गृहस्य स्वीकरणं स्वायत्ततापादनं तत्र ॥ तुरत्रापि प्रथमधारादस्य नेदभाद ॥ गर्हिततमं प्रत्यह सकलचैत्यकृत्यचिंतातव्योपलोगादिना लोकेप्यतिनिंदितं माउपत्यं मनायकत्वं स्यानवेत् यतेर्मुनेः ॥ एतदुक्तंनवति ।।