SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ (२३८) 4. अथ श्री संघका womanamam - wwwwwwwwwwwwwwer दान नक्ति प्रतिपादन कयु,ते तो तेमना नपकारनुं सहजपणुं नथी माटे कद्यं . पण तेनो अंगिकार करवा विषे नथी कह्यु.। टीका:-यदपि सम्यक्तदीकावसरे श्राकानां गुरोरात्मसर्वस्वसमर्पणेन परिग्रहसमर्थनं तदपि न शोलनं ॥ तथाहि ॥ कोयं परिग्रहः ॥ किमुपास्योपासकसंबंधः, श्राहो प्रतिनियता नाव्यव्यवस्था विषयतया नियमनं ॥ तत्राद्यपदे सिद्धसाधन।। एवं विधपरिग्रह विषयतायाःसाधुश्राकानामस्माकमप्यनुमतत्वात्॥ अर्थः-वळी जे तमे समकित दीक्षाने अवसरे श्रावकने पोताना गुरुने सर्वस्व अर्पण कर, तेणे करीने परिग्रह करवानुं प्रतिपादन कयुं ते पण शोजतुं नथी, ते कही देखा ए परिग्रह ते कयो ? ॥ शुं उपास्य उपासक संबंध रुपी , के नियम पूर्वक जे श्रान्नाव्यव्यवस्था ले तेणे करीने नियम करवो ए . तेमां प्रथमनो पक्ष जे उपास्य उपासक संबंध ते तो घटतो नथी; केमजे तेमां तो सिंक साधन दोष आवे ने जेए प्रकारनो परिग्रह तो सा. धुने तथा श्रावकने तथा हमारे पण मान्य बे ए हेतु माटे। . टीका:-श्रथहितीयः ॥ तन्न ॥ श्रान्नाव्यव्यवस्थायाः प्र. .. विनजिपूत्प्रव्रजितरहि विषयतयै वागमेदर्शनात् ॥ तथाहि ॥ कल्पव्यवहारोकादि गव्यवस्थैव मुपलभ्यते ॥य:प्रविजिषु-सा. मायिका दिपावप्रवृत्त: सत्रीणि वर्षाणि यावत् पूर्वाचार्यस्य सम्यक्तदातुरेव जवति॥
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy