________________
(२३८)
4. अथ श्री संघका
womanamam
-
wwwwwwwwwwwwwwer
दान नक्ति प्रतिपादन कयु,ते तो तेमना नपकारनुं सहजपणुं नथी माटे कद्यं . पण तेनो अंगिकार करवा विषे नथी कह्यु.।
टीका:-यदपि सम्यक्तदीकावसरे श्राकानां गुरोरात्मसर्वस्वसमर्पणेन परिग्रहसमर्थनं तदपि न शोलनं ॥ तथाहि ॥ कोयं परिग्रहः ॥ किमुपास्योपासकसंबंधः, श्राहो प्रतिनियता नाव्यव्यवस्था विषयतया नियमनं ॥ तत्राद्यपदे सिद्धसाधन।। एवं विधपरिग्रह विषयतायाःसाधुश्राकानामस्माकमप्यनुमतत्वात्॥
अर्थः-वळी जे तमे समकित दीक्षाने अवसरे श्रावकने पोताना गुरुने सर्वस्व अर्पण कर, तेणे करीने परिग्रह करवानुं प्रतिपादन कयुं ते पण शोजतुं नथी, ते कही देखा ए परिग्रह ते कयो ? ॥ शुं उपास्य उपासक संबंध रुपी , के नियम पूर्वक जे श्रान्नाव्यव्यवस्था ले तेणे करीने नियम करवो ए . तेमां प्रथमनो पक्ष जे उपास्य उपासक संबंध ते तो घटतो नथी; केमजे तेमां तो सिंक साधन दोष आवे ने जेए प्रकारनो परिग्रह तो सा. धुने तथा श्रावकने तथा हमारे पण मान्य बे ए हेतु माटे।
. टीका:-श्रथहितीयः ॥ तन्न ॥ श्रान्नाव्यव्यवस्थायाः प्र. .. विनजिपूत्प्रव्रजितरहि विषयतयै वागमेदर्शनात् ॥ तथाहि ॥
कल्पव्यवहारोकादि गव्यवस्थैव मुपलभ्यते ॥य:प्रविजिषु-सा. मायिका दिपावप्रवृत्त: सत्रीणि वर्षाणि यावत् पूर्वाचार्यस्य सम्यक्तदातुरेव जवति॥