________________
9. अथ श्री संघपट्टका -
(२०११) तुयतीनां न कस्यचित्साधुशय्यादानेन तरणमस्तीति शय्यातर शब्दस्य स्वार्थालानेन निर्विषयत्वापत्या सिद्धांते प्रतिस्थानमुचारणं कथमिवशानां बिभूयात् तस्मादागमे शय्यातरशब्दश्रुते रपि परग्रहवसतिर्मुनीनामवसीयते ॥
.. अर्थः-ते शास्त्रमा कह्यो जे जे शय्या ए प्रकारनुं निवास माम कडं , तेनुं साधुने आपवाथकी जे संसार समुज्ने तरे . तेने शय्यातर कहीए माटे मुनिने परघर निवास विना तो कोश्ने पणे मुनिने शय्या देवाथी तरवापणुं नहि थाय त्यारे शय्यातर शदने पोताना अर्थनी प्राप्ति न थाय तेणे करीने. ते शय्यातर शब्द प्रवर्त्तवानुं स्थान न रडं तेणे करीने व्यर्थ पमशे, ने सिद्धांतमां तो गम गम शय्यातर शब्दनुं उच्चारण कयुबे, ते केम करीने शोनार्नु धारण करशे, ते माटे आगममां शय्यातर शब्द सांचळीए बीए तेथी पण साधुने परघर निवास करवो एवो निश्चय थाय .
टीका:-तथाचागमः॥ सिजायरुत्तिनानश्यालयसामिति।। तथा सिझायरो पहावा पहुसंदिहो व हाइकायवो इत्यादि। मुत्तूण गेहंतु सपुत्तदारो वणिजमावहिनकारणेहिं ॥सयंव अन्नंव वश्जा देसं सिज्जायरो तत्थ सएव होइ ॥ तथा ॥ जो देश नवसयं मुशिवराणं तवनियमनजुताण ॥ तेणं दिन्ना वत्थन्नपाणसयपासणविगप्पा इत्यादि॥ तथाऽनगारपदंचजाननिति सबंध्यते॥ ॥च: समुच्चये ॥ नवद्यतेऽगारंगृहं यस्या सावनगारस्ततश्चानगार इतिपदं व्यपदेशस्तत् श्रुतेह्यनगारपदश्रूयते ॥ तच्चतेषां स्खागारानावेन परागारवासेन च संगत।प्रत्यया स्वगारसद्