________________
-
अथ श्री संघपट्टका
-
wwwA
टीकाः-तथाहि ॥ तैरेव जिनन्नवन निर्मापण विधि पंचाशके श्राधस्य स्वाशयवृद्धि मधिकृत्योक्तं ॥ पिहिस्सं एत्थ अहं, वंदणग निमित्त मागए साहू ।। कयपुन्ने जगवते, गुणरयणनिही महासत्ते
अर्थः तेज कही देखामे जे जे ते हरिना सूरियेज जिनजवननो नीपजाववानो विधिपंचाशक नामनो ग्रंथ कों ने तेने विषेश्रावकने पोताना आशयनी वृद्धिनो अधिकार करीने कयुं जे
टीका:-यदिह्ययं चैत्यवासमनिप्रेयात् तदा जिनजवन निमापयितुः श्राझस्याशयवृद्धिं निरूपयन् चैत्यवंदननिमित्त मा. गतान् साधूनहमत्र प्रेक्षिष्य इति नानिदधीत किं त्वत्र वसतः साधून प्रेक्षिष्य इति प्रतिपादयेनचैवमतो निश्चीयते नायमस्य चेतसि निविशत इति.
अर्थ जो श्रा चैत्यवास करवो एवी रीत्ये हरिजप्रसूरिने वसन होत तो जिननवन निपजावनार श्रावकना आशयनी वृद्धिर्नु निरुपण करता सता चैत्यवंदन निमित्त आवेला साधु तेमने हुँअहीयां देखीश एम न कहेत ॥ त्यारे शुं कहेत जे अहिं चैत्यमां वसता जे साधु तेने देखीश एम प्रतिपादन करत. ते तो एम प्रतिपादन नथी कर्यु माटे निश्चय करीए बीए जे ए चैत्यमा रहेवार्नु ए हरिनजसूरिना चित्तमांज न हतुं माटे ॥
टीका ननु कथमयं निश्चयोयावताऽस्यैव ग्रंथांतरेषु जि