________________
(१५६) 8. अथ श्री संघपट्टका - तत्रहि नि:कारणगमने प्रायश्चित्तप्रतिपादनादिति ॥ निस्सको गगुरू कइवयसहिओ, इयवरा वए वसहिं॥ जत्थपुण अनिस्स कपूरिति ताहिं समोसरणं ॥ पूरिति समोसरणं, अन्नासइ निस्सचेश्एसुंपि॥ इहरा लोगववान, सद्धानंगोय सद्वाण मित्यागमः ॥ पुनरनिश्राकृतालावे लोकापवादरिरक्षिषया श्रापकाविवर्कयिषया ‘च माजूद्देवगृहागततथाविधोबृंखलसमुज्वलनेपथ्यपार्श्वस्थाद्यवलोकनेनामीषां विपरिणाम इत्यगीतार्थानां वसतौ प्रेषणेन व्याख्यानादिकृते कधिपयगीतार्थयतिपरिवृतस्य सुविहिताचार्यस्य निश्राकृतेऽवस्थानं प्रतिपादयन् वसतिवासमेव यतीनां प्रत्युत प्रतिष्ठापयति ॥
अर्थ:-वळी निश्राकृत चैत्यने विषे लोकापवादनी रक्षा करवानी बाए अथवा श्रावकनी श्रद्धा वधारवानी चाए वळी ते प्रकारना एटले स्वेदाचारी निरंकुशने नजला वेषने धारण करताने देवघरमां आवेला एवा पासथ्थादिक तेमने देखवाथो ए लोकोनी विपरित बुझिन थाय ए हेतु माटे अगीतार्थना निवासने विषे व्याख्यानने अर्थे केटलाक गीतार्थ साधुये वीटेला जे सुविहित आचार्य तेमर्नु निश्राकृत चैत्यने विषे जे रहेवू तेने प्रतिपादन करतां साधुने वस्तीमा रहेकुंपण चैत्यमान रहे एम नलटुं स्थापन थायजे.
टीकाः-इतरथा श्यरावए वसहि मित्यस्यांतर्गसुमात्रतापनेः॥ तदेवं निस्सकमेत्यादिना चैत्यवासं सिसाधयिषतस्तव वसतिवास सिका यत्नेनोप्ता माषाः स्फुटमेते कोजवाजाता इतिन्यायेन विपरीतमापतितमिहो भागमार्थकौशलं नवतः॥