________________
- अथ श्री संघपट्टकः 8
१९४५ )
टीका: - इत्यादौ पूर्वपके परेण कृते प्राचार्येण प्रसंगाच्चतुर्विधेपि चैत्ये यतीनां कदपाकल्पयोः समाधिरनिहितः, यथा, सादम्मियाण हा चव्विहे लिंगजह कुरुंबी ॥ मंगलसालय मत्तीए जं कयं तत्थ एसो ||
अर्थः- इत्यादि पूर्वपक्ष बीजाए कर्यो त्यारे प्राचार्ये प्रसंगथी चार प्रकारना चैत्यने विषे पण साधुने या कल्पवा योग्य बे आ कल्पवा योग्य नथी एवा प्रकारनुं समाधान कयुं बे ॥ ते गाथा ||
टीका:- त्रदि प्रथमार्द्ध लिंगवचन देन चतुर्विधस्य साधर्मिकस्य मध्यात् कुटुंबिनो वारत्तकादेरर्थाय यत्कृतं चैत्यादि तत्र यतीनामवस्थानादिकं कल्पतइत्युक्तं ॥ द्वितीयार्हेतु मंगलादि चैत्यमध्याद् नक्तिकृतेऽयमा देशोव्यवस्थारूपः प्रतिपादितस्तमाद ||
अर्थ :- टीकाकार ते गाथानो अर्थ कहे बे जे या गाथाना प्रथम विषे लिंग वचनना दे करीने चार प्रकारना साधकिनी मध्ये कुटुंबी जेवारत्तकमुनि इत्यादिकने गर्थे जे चैत्यादिक कर्यु होय तेमां साधुने रहेवानुं कल्पे बे एस क ाने गाथाना वीजा श्रर्द्धने विषे तो मंगलादिक चैत्यनी मध्ये चक्तिये कयुं जे चैत्य तेन विषे या आदेश जे ते व्यवस्थारूप प्रतिपादन कर्यो बे ते कहे ॥
टीका:--जइवि न श्रदाकम्मं, जत्तिकयं तदवि वयिं तेहिं ॥ जत्ती खलु होइ कया जिला लोए विदितो ॥ धित
૧૫
I