________________
-
अथ श्री संघपट्टकः
.
AAMAN
RAJARAMMAnmmm a sakamananded
w
एवं ओरनो परसाल इत्यादि स्थान तेना अवग्रहनो त्याग करीने रदेता जे मुनि तेमने ते प्रतिमानी आशातनानो संजव नथी जे माटे शास्त्रमा कडं ले जे.
टीका:-अन्यथा जिनप्रतिमाध्यासिते गृहे वसतां श्रावकाणां लगवदाशातनालयेन बहिरवस्थानप्रसंगात् ॥ किंच न संजवत्येव सर्वथा जगवत्यत्नक्तिः, न हिपितुर्नवने वसतां तत्त नयानां पितर्यजक्तिर्नाम, प्रत्युत पितरं विहाय युतकसदने व. सतां तेषां लोके महानयश पटहः प्रसरति
अर्थः-जो. एम न कहीए तो जिनप्रतिमा जेमां रही ए. टले घर देरासर जेमां बे एवां घरने विषे रहेनार श्रावकने पण न. गवाननी श्राशातनाना जये करीने घर मुकीने घर बारणे रहेवानो प्रसंग प्राप्त थशे ए हेतु माटे वळी सर्वथा नगवानने विषे तेमने नक्ति नथी एम कहे पण संभवतु नथी पिताना घरमा रहेनार जे तेना पुत्र तेमने पिताने विषे नक्ति नथी एम कहे, संनवतुं नथी, उलटुं पिताने मूकीने सासरामा रहेनारनो लोकमां मोटो अपयशरुपी पमहो पसरे ने एटले मोटो अपजश गवाय ,
टीका:-जगवंतस्तु सम्यग्ज्ञानदर्शनचारित्रदानेन संसार कांतारनिस्तारकत्वात् यतीनां पितृन्योप्यन्यधिकाः॥श्रतस्तेने दिष्टतया तेषामवश्यमादरणीया अतएव जगवतामपूर्वसमवस
रणादौ तत्र सन्निकृष्टानां श्रमणानामनागमने प्रायश्चितमा , ममे प्रत्यपादि ।।