________________
ॐ अथ श्री संघपट्टका
(१२७"
अर्थः-वळी रेवतीजीए अतिसार रोग मटामवाने जगवानन निमित्ने मोदक निपजाव्यो ने तेने देवा उजमाल थ त्यारे नगवाने तेनो निषेध कयों ने ते कारण माटे शुद्धदाने करीनेज श्रावकने पण पुण्य नुत्पन्न थाय बे ने आधाकर्म ग्रहण करीने यतिने स्वार्थनी हानी थाय जे माटे परार्थ केवो थाय ? नज थाय. केम जे वस्तुताए तो पोताना आत्मानुं वंचन करीने परोपकारनी सिकि थती नथी ए हेतु माटे ॥
टीकाः यथोक्तं ॥ जाणेणं चत्तंअप्पणयं नाणदसण चरित्तं ॥ तश्या तस्स परेसिं, अणुकंपा नस्थिजीवेसु ॥
अर्थ:-जे माटे शास्त्रमा कडं ज्यारे जे पोताना ज्ञानदर्शन चारित्रने तजे जे त्यारे जाणवू के तेने परजीवोमां अनुकंपानथी
टीका:-तथान्यत्राप्युक्तं ॥ परलोकविरुझानि, कुर्वाणं दूरतस्त्यजेत् ॥ श्रात्मानं योतिसंते, सोऽन्यस्मै स्यात् कथं हितः॥ .
अर्थः-वळी बीजे पण कडं ने जे, परलोकने विरुद्ध करतो जे पुरुष तेनो बेटेथी त्याग करवो केम जे पोताना आत्मानुं बगामे डे ते वीजानो हितकारी कीये प्रकारे होय.
टीकाः-एवंच संयम शरीरोपष्टंनकस्वादिति हेतुप्रयोगोप्यनुपपन्नो विशेषणासिद्धत्वात् ॥ उक्तन्यायेन सतताधाकर्मजोजिनो यतेः शरीरस्य संयमशरीरत्वानुपपत्तेः ॥ तथा श्राद्धश्रझावृधिहेतुत्वादिति द्वितीयहेतुप्रयोगोप्यसमीचीनः आधाकर्म नोजनोपादानस्यागमविरुकत्वेन देतो बर्बाधितविषयत्वात् ॥ ब्राह्मणेन सुरा पेया अवजव्यत्वातू कीरवदित्यादिवत् ॥ . ..