________________
(१२४)
Re अथ श्री संघपट्टका
-
mamax
अर्थः-निश्रादिकने विष घृतादि ग्रहण करनार यतिने पणं रसलोनिपणुं थवादिक दोष जे तेणे करीने सिद्धांतमा निषेध कर्यु ।
तेनो करनार ए श्रयो माटे असंजतिपणुं प्राप्त थयुं माटे ए बेनो सरखो दोष थयो एटले सदावर्त्तन लेवुने निश्रा करवू लेवु ए बे असंजतिने जे माटे ए बेनुं जैनमतने विषे साधुने लेवानो निषेध डे ए हेतु माटे, ने श्रावकने पण घृतादि संग्रहनो ने तेनो वेपार करवांनो आगममा निषेध माटे यतिने अर्थे घृतादिनो संग्रह करवों ते केम शोन्ने.
टीकाः-इदानी गृहिगृहेष्वलाजेन घृतादिनिश्रां विनायतीनां शरीरधरणस्याप्यालंबनमात्रत्वात् ॥ कानुगृहेष्वधुनापियथे5 शुद्धघृतादिप्रातः॥पुर्जिदाद्यपेक्षयातु कदाचिदलानेप्यूनोदर तायास्तपस्त्वेनोपकारित्वात्।यदुक्तालच्यते लज्यते साधु, साधु चैव न लन्यते अलब्धे तपसो वृद्धिलब्धे देहस्य धारणातदहो मूढा आलंबनानासेनाद्यूनतामेव पुरःकुर्वाणाः सर्वथायतिक्रिया.. मुत्सृजंतोनलांते ॥
अर्थः-वळी श्रा काळमां गृहस्थना घरने विषे घृतादिन मळे माटे घृतादि निश्रा विना यतिने शरीरनुंधारण थश्शकतुं नथी एम जे कहो बोते पण आलंबन मात्र ने एटले श्रोटु देखामवानुं के कहेवा मात्र डे केम जे श्रद्धालु गृहस्थना घरमा आज पण पोतानी श्वा प्रमाणे शुद्ध घृतादिकनी प्राप्ति थाय ए हेतु माटे, उकालादिकनी अपेक्षाये तो क्यारेक न्यून लान थये बते उणोदरपणाने पण तपपणुं ए हेतु माटे उपकारी ते शास्त्रमा कयु डे