________________
ww
* अथ श्री संघपट्टका जननी अत्यंत त्याग कराववानी इलाए ते औदेशिक जोजनने घटे तेवी तेनी उपमा देखानी ले ते उपमा विशेषणे करीने कही देखाने
जे, गायतुं जे माल ते सरखं हलोजन आदि शब्दयी चांति तथा विष्टा तथा मदिरा तेनी संघाय सहशपएं जेतुं एटले ते वस्तुना जे ए नोजन पोताना ग्रंथोने विषे कयुं .
टीकाः यथाहि गोमांसभक्षणं लोके धर्मविरुद्धत्वेन महापापहेतुत्वादत्यंतनिंदितत्वाच्च विवेकिना सर्वथा हेयं । तथा श्राधाकर्मजक्तमपि ॥ एवं वातादिष्वपि यथासंजवंयोज्यं ॥ यथोकं ॥ वंतुच्चारलुरागो संससममिति तेण तज्जुत्तं ॥ पञ्पि कयति कप्पं कप्पा पुव्वंकरिसघमं ॥
. अर्थ:-ते कही देखामे ले. जे गोमांसतुं नक्षण लोकने विषे धर्म विरुद्ध पणे महा पापर्नु कारश ए हेतु माटे अने अति निदित ए हेतु माटे विवेकी पुरुषने सर्वथा त्याग करवा योग्य . तेम आधाकर्म नोजन पण त्याग करवा योग्य . ए प्रकारे वांति
आदिनी उपमा पण जेम घटे तेम जोमवी. ते उपर शास्त्रनुं वचन जे वांति तथा विष्टा तथा सुरा तथा गोमांस ते सर श्राधाकर्म लोजन के.
टीकाः अथ प्रकारणांतरेणाधाकर्म शब्दार्थ व्युत्पादयन् जयोत्पादनेनास्यावश्य हेयतां दर्शयति॥ यथेति प्रकारे यद्नक्तं जुत्वाऽशित्वा यतिर्मुनिति गच्छति अधोऽवस्तात्संयमादिति अष्टव्यं ।। अथवाऽधोगति नरकं ॥ एतेनाधाकर्म शब्दस्यार्थ इयं व्युत्पादयता प्रकरणकारेणाऽपरमप्यर्थक्ष्यं सूचितं ।।