________________
.(१०६)
g.. अथ श्री संघपट्टका
-
• टीका:- एवंच ॥ नविकिचि अणुनायं पमिसिद्धं वा वि जिणवरिंदेहिं ॥ इति वचनादागमबहिष्टापि काचित्सुकुमारा -क्रियाऽद्यतनसाधुप्रवर्तिता विवे किनां निःश्रेयसाय नविष्यति किं श्रुतेनेति॥ यदुक्तं लंग्विणः कल्पतां यांति मुख्यापिक्रियया यथा ॥ कालेन धर्म क्रियया तथा मुक्तिं शरि
रीण इति ॥ ए॥ - अर्थः-ते नपर वली शास्त्र वचन जे जे जिनवरे कांइ पण आज्ञा करेलु नथी तेम निषेध्यु पण नथी ए.प्रकारना वचनथी; आगमथी वेगली रही एवी पण कोश्क सुखे सुखे थाय एची क्रियाने आ काळना साधुए प्रवर्तीवेली एवी पण क्रिया ते मोहलणी 'यशे माटे शुं शास्त्रवते ने कां पण नथी. जे माटे कछुडे जे थोमी क्रियाये करीने रोगीयानो रोग जाय त्यारे काकी क्रियानु शुं प्रयोजन ! शास्त्रमा तेम सुखे सुखे थती जे या क्रिया तेणे करी देहधारी मुक्ति पामे जे. जेम घणा काल सुधी धर्मक्रिया करे के तेणे करीने मुक्ति पामे ॥ ए॥
• . . टीकाः-तथा गुणिषु ज्ञानादिगुणवत्सु यतिषु वैषधीमा- त्सर्यबुद्धिः॥ स्वयं निर्गुणानां तद्गुणानसहिष्णूनां तदुपजिघांसया दुष्टामतिरिति यावत् ॥ कथमियं तन्मते न धर्म इति चेकुच्यते ॥ इदानी हि नगवहिरहात्सम्यग् मार्गापरिज्ञानेन बहुलोकप्रवृत्तिरेव मोक्षमार्गः ॥ महाजनो येन गतः स पंथा . इति न्यायात् ॥ ' अर्थः-वली ज्ञानादि गुणवान् जे यति तेमने विषे द्वेषबुद्धि