________________
me
-
-
-
(१०) 18. अथ श्री संघपट्टकः. टीका-यनूद्यानवास श्रागमे श्रूयते सोऽनापातासंलोकगु
कहारोयानविषयस्तस्य च प्रायेण कलिकाले लोकस्य राज: .. 'चौरचरटायुपप्लवैर्बाधितत्वेन दौस्थ्यादसंजव एवेत्यद्यान
वासः ! कथमधुनातनमुनीनां कटप्यमानः शोनते ? तस्मादिदानी जिनग्रहवास एव साधूनां संगत: प्रतिनाति. :
अर्थः-ने जे उद्यानवास आगममा संनलाय ले ते तो जेमां लोकनो आवरो न होय गुप्त एक द्वार होय. एवा उद्यानमा यतिने रहेढुं एवो शास्त्रनो अभिप्राय बे ने बहुधा तो ते प्रकारना उपनवे करीने लोक दुःखित थया . तथा दरिति थया , माटे संन्नवतुज नथी. तेथी था कालना मुनिने उद्यानवास कटपे एबुं जे कहे ते केम शोने ? नज शोने. माटे श्रा कालमांना साधुने चैत्यमांजरहेवु ए पक्ष सारो घटतो जणाय .
टीका:-न च तत्र श्राधाकर्मिकादयो दोषाः ।। तथ च प्रयोगः । चैत्यमिदानीतनमुनीनामुपन्नोगयोग्यं ॥ आधाकर्मादिदोषरहितत्वात् ॥ तथाविधाहारवत् ॥ नचायमसिको हेतुः ॥जिनप्रतिमार्थ निष्पादित श्रायतने आधाकर्मादिदोषोनव
काशात् ।। यत्यर्थ क्रियमाणे हि तस्मिन्स स्यात् ॥ ". अर्थः-ने त्यां श्राधा कर्मिश्रादि दोष पण जगाता नथी ने वली अनुमान प्रयोगथी ए वात सिह थाय ॥ते उपर न्यायशास्त्र विचार जे चैत्य था कालना मुनिने उपनोग करवा योग्य , श्राधाकर्मादि दोष रहित ने ए हेतु माटे जेम श्राधाकर्मादि दोष रहित श्राहार मुनिने जोगववा योग्य , तेम चैत्य पण श्रा 'कालना मुनिने जोगववा योग्य ॥ पण था हेतु असिद्ध नथी