________________
अथ श्री संघपट्टकः
सर्वदावस्थानं ॥ इह केचित् सप्तशीलतयोद्यत विहारं कर्तुमशक्नुवंतो यतीनां चैत्ये सर्वदावस्थानं युक्तमिति प्रतिपेदिरे।
( ७८ )
अर्थः- वली जिनराजनुं घर एटले चैत्य तेमां साधुने निरंतर रहेतुं एमने लिंगधारी साधुनो धर्म देखाने बे, तेमां केटलाक श्रतिसुखसी लिया थया े ते माटे जय विहार करवाने समर्थ या माटे साधुने निरंतर चैत्यमां रहेतुं ते युक्त बे, एम अंगिकार करे बे, तेमां सिद्धांत विरुद्ध नाना प्रकारनी युक्तिर्ड देखाने बे.
टीका:- तथाहि श्राधुनिकमुनीनां चैत्यवासमंतरेण उद्यानवासो वास्यात्, परगृहवासो वेति द्वयी गतिः ॥ तत्र परगृहवासोऽये निराकरिष्यते ॥ स्त्रीसंसक्त्याद्याधाकर्मिकादिदोषकलापभावात् ॥
अर्थ:-ते युक्ति टीकाकार कही बतावे छे. जे या कालना सुनिने चैत्यवास विना उद्यानमां रहेतुं अथवा परघरमा रहेवुं ए वे प्रकारनी गति बे, तेमां स्त्रीनो संसर्ग थाय तथा प्रधाकर्मिकं यदि घला दोष उत्पन्न याय ए हेतु देखामीने परघर रहेवानुं श्रागल खंकन करीशुं ने उद्यानमां रहेवानुं हाल खंगन करीए बीए.
:
टीका:- उद्यानवासो यतीनां युक्त इति चेन्न ॥ तत्रापि नूतनचूतांकुरास्वादकूजत्कलकंठपंचमोद्गारेण उन्मीलचि किलब कुलमालती परिमलेन च समाहितमनसामुत्कलिकादर्श: नात् ॥ पंचमोद्गारादीनां चोही पन विजावकत्वेन जरतादिशास्त्रेः ऽनिधानात् ॥
५
:: प्रर्थः - लिंगधारी सुविहित प्रत्ये जे बोल्या तमे साधुने उद्यान
1