________________
-
(७६)
8. अथ श्री संघपट्टका - टीकाः-तथा कथंचित् रूक्षनक्तादिदातृसपनवेपि घृतादिव्यतिरेकेणाद्यतनयतीनां शरीरधारणानुपपत्तेः ॥ तत्कृते घृतादिनिश्रापि केनचित्पुण्यात्मना श्रान विधीयमाना समीची नैव प्रतिजासते ॥
अर्थ:-वळी कोश्क प्रकारे तु जोजनादिकना देनार मले पण घृतादिक विना था काखना साधुने तेथी शरीर धारण थप शकतुं नथी, माटे ते शरीर धारण करवाने अर्थे घृतादिकनी निश्रा पण कोश्क पुण्यात्मा श्रावके करी होय ते तीकज के एम जणाय .
टीका:-किंच ॥ यथाकथंचित् साधुनिः श्राजानां श्रमायद्धये अशुद्धमपि ग्राह्यं ॥ तथैव तेषां पुण्योत्पत्तेः॥
अर्थः-वली शुं ? तो जैते प्रकारे साधुये श्रावकनी श्रद्धा वधवाने अर्थे अशुद्ध पण ग्रहण कर, केम जे तेवीज रीते ते श्रावकने पुण्यनी उत्पत्ति थाय ले ते माटे.
टीका-तदुक्तं । अनेन पात्राय नियोजितेन स्यानिर्जरा मे वसुनाधुनेति ॥ बुद्ध्या निराशंसतया ददानः पुण्यं गृहस्थः पृथु संचिनोति. - अर्थः ते वात शास्त्रमा कही जे, पात्रमा श्राप्यु जे आ धन तेणे करीने मारे हमणां निर्जरा थशे ए प्रकारनी बुद्धिए करीने को प्रकारनी वांग रहित आपतो जे गृहस्थ ते घणुं पुण्य उपार्जे के.
टीकाः परोपकारश्चायं स्वकार्यमुपेक्ष्याप्यवश्यं कर्त्तव्यः