________________
(198)
• अथ श्री संघपट्टकः
नोज महादोषपणे श्रगलं कद्देवानी इच्छा वे, माटे उद्देशें करी निपजायुं एवो जे सामान्य व्युत्पत्तिनो अर्थ ते तो वे जगाए सर खो तुम.
ए
टीकाः अत्र च यतीनामौद्दे शिकनोजनग्रहणे यथाबंदा उपपत्तिं दर्शयति ॥ पूर्वं हि अधरितधनाधिपकोशागाराणि चैत्यसाधुषु यडुपयुज्यते तदेवास्माकं वित्तमन्यदनर्थ इत्यध्यव - 'वसायव्यं जित देवगुरुनक्ति नराणि महीयांसि जूयांसि दानश्रद्धाश्राद्धकुलान्यवन् ॥ ततस्तेषु कुलेषु तत्कालीनयतीनां प्रासुकैषणीयेनापिनैदयेण निराबाधं निर्वाहोऽजविष्यत् ॥
अर्थ:-श्रा जगाये साधुने प्राधाकर्मिक जोजन ग्रहण कर वामां स्वेछाचारी लिंगधारी पुरुषो सिद्धांतथी विरुद्ध पोतानी म ति कल्पनाथ युक्ति देखाने बे, जे पूर्वेना. कुबेर भंकारीनो
कारने तिरस्कार करे एव धनाधिपति श्रावकनां कुलं हता. एम जालता हता जे आपणुं द्रव्य जेटलं चैत्य साधु निमित्त वप 'राशे तेटलुंज सार्थक बे, ने बीजुं तो निरर्थक बे ए प्रकारना अध्य वसाथी देवगुरुनी प्रक्तिना समूह जेणे प्रगट कर्यो के एवां तिशे मोटा घणांक दान धर्मने विषे श्रद्धावालां श्रावकनां कु हतां, ते हेतु माटे ते कुलने विषे ते कालना साधुने प्रासु एष पीय निकाये करीने एटले निर्दोष श्राहारे करीने पण निराबाध निर्वाह तो हतो पण.
r
टीका:- अधुना तु दु:पमा कालदोषात् दुर्भिक्षराजोपद्रवपरचकादिप्राचुर्येण दरिद्रतामत्पतां च गच्छत्सु तथा विध