________________
ॐ भहं वन्दे
आगम के अनमोल रत्न
मंगलाचरण वंदे उसमें अजियं संभव, मभिनंदण सुमइ सुप्पभ सुपार्स। ससि पुप्फदंत सीयल, सिज्जंसं वासुपुज्जं च ॥ विमलमणंत म धम्म, संतिं कुंथु अरं च मल्लि च । मुनिसुब्धय नमिनेमि पासं तह वद्धमाणं च ॥ तित्थयरे भगवंते, अणुत्तर परक्कमे अमियनाणी । तिण्णे सुगइगइगए, सिद्धिपह पएसए वंदे ॥ वंदामि महाभागं महामुर्णि महायसं महावीरं । अमरनररायमहियं तित्थयरमिमस्स तित्थरस ॥ इक्कारस वि गणहरे पवायए पवयणस्स वदामि । सव्वं गणहरवंसं वायगवंसं पवयणं य .॥ अत्थं भासइ अरहा सुत्तं गति गणहरा निउणं । सासणस्स हियठाए तओ सुत्तं पवत्तेइ ॥
अर्थ-मै भगवान ऋषभदेव, अजितनाथ, संभवनाथ, अभिनन्दनस्वामी, सुमतिनाथ, सुप्रभ-अर्थात् पद्मप्रभ, सुपार्श्वनाथ, चन्द्रप्रभ, पुष्पदंत यानी सुविधिनाथ, शीतलनाथ, श्रेयासनाथ, वासुपूज्य, विमलनाथ, अनन्तनाथ, धर्मनाथ, शांतिनाथ, कुंथुनाथ, अरनाथ, मल्लिनाथ, मुनिसुव्रतस्वामी नमिनाथ, नेमिनाथ, पार्श्वनाथ और वर्द्धमान-महावीर स्वामी को वन्दन करता हूँ।