________________
(२९)
इति श्रीवीरसेनीया टीका सूत्रार्थदर्शिनी । मटग्रामपुरे श्रीमद्गुर्जरार्यानुपालिते ॥ फाल्गुने मासि पूर्वाह्ने दशम्यां शुक्लपक्षके । प्रवर्धमानपूजायां नन्दीश्वरमहोत्सवे ॥ अमोघवर्पराजेन्द्रप्राज्यराज्यगुणोदया। निष्ठितमचयं यायादाकल्पान्तमनल्पिका ॥ पष्ठिरेव सहस्राणि ग्रन्थानां परिमाणतः । श्लोकेनानुष्टुभेनात्र निर्दिष्टान्यनुपूर्वशः। विभक्तिः प्रथमस्कन्धो द्वितीयः संक्रमोदयः। उपयोगश्च शेपास्तु तृतीयस्कन्ध इष्यते ॥ एकानपष्ठिसमधिकसप्तशताब्देषु शकनरेन्द्रस्य । समतीऽतेपु समाता जयधवला माभूतव्याख्या ॥ गाथासूत्राणि सूत्राणि चूर्णिमुत्रं तु वार्तिकम् । टीका श्रीवीरसेनीयाऽशेपापद्धतिपञ्चिका ॥ श्रीवीरमभुभापितार्थघटना निर्लोडितान्यागमन्याया श्रीजिनसेनसन्मुनिवरैरादेशितार्थस्थितिः । टीका श्रीजयचिह्नितोरुधवला मूत्रार्थसम्बोधिनी
स्थेयादारविचन्द्रमुज्ज्वलतमा श्रीपालसम्पादिता ।। भावार्थ-इस प्रकारसे यह वीरसेनीया टीका जो कि सूत्रोंके अर्थको प्रगट करनेवाली है वढी भारी है, और अमोघवर्षे महाराजके विस्तृत राज्यके गुणोंके कारण जिसका उदय हुआ है, फागुन